Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 345
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६०] » “नियुक्ति: [६१८] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियुतर्मकयनिरीयादृत्तिः ॥१६७॥ प्रत गाथांक नि/भा/प्र ||६१८|| ८ अपरितदापः जइ से न जोगहाणी संपइ एसे व होइ तो खमओ । खमणंतरेण आयंबिलं तु निययं तवं कुणइ ॥ ६१८॥ व्याख्या--यदि से तस्य साधो 'सम्मति तदावे एष्यति वा काले न योगहानिा-प्रत्यपेक्षणादिरूपसंयमयोगधंधो न भवति तर्हि भवतु क्षपका--षण्मासाद्युपचासकर्ता । तत्र च क्षपणानामेककदिनहान्या पूर्वोक्तस्वरूपाणामन्तरान्तरा पारणकमाचाम्लं करोतु, एवमप्यशक्ती 'नियत' सदैवाचाम्लरूपं तपः करोतु, केवलं सम्मति सेवार्चसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो | विधीयते । पुनरपि पर आहहेट्ठावणि कोसलगा सोवीरगफूरभोईणो मणुया । जइ तेऽवि जति तहा कि नाम जई न जाविति ? ॥ ६१९॥ ____ व्याख्या-'अधोऽवनयः' महाराष्ट्रा: 'कोशलका:' कोशलदेशोद्भवाः सदैव सौवीरककूरमात्रभोजिनः तेऽपि च सेवात्तसंहननाः, ततो यदि तेऽपीत्वं यापयन्ति यावज्जीव ताहि तथा-सौवीरककूरमात्रभोजनेन किन यतयो मोक्षगमने कबद्धकक्षा यापयन्ति !, तेः मुतरामेवं यापनीय, प्रभूतगुणसम्भवात् । अत्र मूरिराहतिय सीयं समणाणं तिय उण्ह गिहीण तेणणुन्नायं । तत्काईणं गहणं कट्टरमाईसु भइयत्वं ॥ ६२०॥ व्याख्या-त्रिक-वक्ष्यमाणं शीतं श्रमणानां, तेन प्रतिदिवसमाचाम्लकरणे तक्रायभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः मादुष्पन्ति, वदेव त्रिकमुष्णं गृहिणां तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न कश्चिदोषः । साधूनां तूतनीत्या दोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह पायो यतिना विकृतिपरि-1 दीप अनुक्रम [६६०] ॥१६॥ SARERainintamarana ~345

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376