________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६०] » “नियुक्ति: [६१८] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुतर्मकयनिरीयादृत्तिः ॥१६७॥
प्रत गाथांक नि/भा/प्र ||६१८||
८ अपरितदापः
जइ से न जोगहाणी संपइ एसे व होइ तो खमओ । खमणंतरेण आयंबिलं तु निययं तवं कुणइ ॥ ६१८॥
व्याख्या--यदि से तस्य साधो 'सम्मति तदावे एष्यति वा काले न योगहानिा-प्रत्यपेक्षणादिरूपसंयमयोगधंधो न भवति तर्हि भवतु क्षपका--षण्मासाद्युपचासकर्ता । तत्र च क्षपणानामेककदिनहान्या पूर्वोक्तस्वरूपाणामन्तरान्तरा पारणकमाचाम्लं करोतु, एवमप्यशक्ती 'नियत' सदैवाचाम्लरूपं तपः करोतु, केवलं सम्मति सेवार्चसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो | विधीयते । पुनरपि पर आहहेट्ठावणि कोसलगा सोवीरगफूरभोईणो मणुया । जइ तेऽवि जति तहा कि नाम जई न जाविति ? ॥ ६१९॥ ____ व्याख्या-'अधोऽवनयः' महाराष्ट्रा: 'कोशलका:' कोशलदेशोद्भवाः सदैव सौवीरककूरमात्रभोजिनः तेऽपि च सेवात्तसंहननाः, ततो यदि तेऽपीत्वं यापयन्ति यावज्जीव ताहि तथा-सौवीरककूरमात्रभोजनेन किन यतयो मोक्षगमने कबद्धकक्षा यापयन्ति !, तेः मुतरामेवं यापनीय, प्रभूतगुणसम्भवात् । अत्र मूरिराहतिय सीयं समणाणं तिय उण्ह गिहीण तेणणुन्नायं । तत्काईणं गहणं कट्टरमाईसु भइयत्वं ॥ ६२०॥
व्याख्या-त्रिक-वक्ष्यमाणं शीतं श्रमणानां, तेन प्रतिदिवसमाचाम्लकरणे तक्रायभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः मादुष्पन्ति, वदेव त्रिकमुष्णं गृहिणां तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न कश्चिदोषः । साधूनां तूतनीत्या दोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह पायो यतिना विकृतिपरि-1
दीप
अनुक्रम [६६०]
॥१६॥
SARERainintamarana
~345