________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६५६] » “नियुक्ति: [६१४] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६१४||
दीप
II कालभावितपोनियमसंयमानां हानिर्भवति, तस्मान्न यावज्जीवं क्षपणं कार्य । पुनरपि परः पाह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि ||
पासक्षपणं कृत्वा पारणकमलेपकृता विधत्ता, गुरुराह-यद्येवं कुर्वैस्तपःसंयमयोगान् कर्तुं शक्रोति नहिं करोतु, न कोऽपि तस्य निषेद्धा, ततो भयोऽपि चौदको छूते-ययेवं तहि षण्मासानुपोष्याचाम्लेन भुङ्गा, न बेच्छनोति तत एकदिनादिहान्या तावत्परिभावयेत्। यावचतुर्थमुपोष्याचाम्लेन पारयेत्, एवमप्यसंस्तरणे सदैवालेपकृतं गृहीयात् । अमुमेव गाथया निर्दिशति__लितंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ॥ ६१५ ॥
| व्याख्या--लिप्तं सदोषमिति भणित्वाऽलेपकझोक्तव्यं तीर्थकरगणधरैरनुज्ञातमिति गुरुवचनम् । अत्र चोदक आह-पावजीवमेव मा Mभडा. नो चेत यावजीवमभोजनेन शक्रोति तहि षण्मासानुपोष्य आचाम्लेन मुङ्गा, न चेदेवमपि शक्रोति तत एकदिनादिहान्या तावदा-1
त्मानं वोलयेत् यावञ्चतुर्थमुपोष्याचाम्लस्य ग्रहण करोतु, एवमप्यसंस्तरणे-भशक्तावल्पलेपं गृह्णातु । एनामेव गाथां गाथाद्वयेन विद्वणोतिका आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जइ न तरइ छम्मासे एगदिणूणं तओ कुणउ ॥ ६१६॥
। एवं एकेकदिणं आयंबिलपारणं खदेऊणं । दिवसे दिवसे गिण्हउ आयंबिलमेव निल्लेवं ॥ ६१७ ॥ | व्याख्या--यदि सर्वकालं क्षपणं कर्तृमशक्तस्ताई पण्मासानिरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु, यदि षण्मासानुपवस्तु न । शक्नोति तत एकदिनोनान् करोतु, एवं पण्मासावधिरेकै दिन परित्यज्याचाम्लेन पारणकं तावत्करोतु यावचतुर्थ, एवमप्यसामर्थे दिवसे दिवसे गृह्णात्वाचाम्लं निलेपमिति ।। गुरुराह
अनुक्रम [६५६]
~3444