________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६५४] » “नियुक्ति: [६१२] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६१२||
दीप
पिण्डनियु
एगेण बाबि एसि मणमि परिणामियं न इयरेणं । तंपि हु होइ अगिझं सझिलगा सामि साहू वा ॥ ६१२॥ कर्मलयगि
एषणायां रीयावृत्तिः
व्याख्या-एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामित, नेतरेण-द्वितीयेन, वदपि भावतोपरिणतमिति" कृत्वा साधूनामग्राी, शान्तित्वात्कलहादिदोपसम्भवाच, सम्मति द्विविधस्यापि भावापरिणतस्य विषयमाह- सझिलगा' इत्यादि तदाषा १६६॥ तत्र दातृविषयं भाषापरिणत भ्रातृविषयं स्वामिविषयं च, ग्रहीतविषयं भावापरिणतं साधुविषयम् । उक्तमपरिणतद्वारं, सम्मति लिप्तदार
वक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति, तच न ग्राह्य, यत आह
घेत्तव्यमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ ॥ ६१३ ॥ 4 व्याख्या-इह साधुना सदैव ग्रहीतव्यमलेपकद्-वल्लुचनकादि, माऽभूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दध्यादिलिप्तहस्ता-18 हादिप्रक्षालनादिरूपा दोषाः, आदिशब्दास्कीटिकादिसंसक्तवस्खादिना मोच्छनादिपरिग्रहः, अतो लेपन ग्रहीतव्यम् । अलेपकद्रहणे ।
गुणमाह-न च सदेवालेपकृतो ग्रहणे 'रसद्धिपसङ्गः । रसाभ्यवहारलाम्पठ्यवृद्धि, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते सति चोदको भणति
जइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग! हाणी खमंतरस ॥ ६१४ ॥ का व्याख्या-यदि लेपकुदहणे पश्चारकर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तहि मा कदाचनापि साधु ताम् । एवं हि | दोषाणां सर्वेषां मूलत एवोत्थानं निषिद्धं भवति, सूरिराह-हे चोदक ! सर्वकालं क्षपयतः अनशनतपोरूपं क्षपर्ण कुर्वतः साधोश्चिर
अनुक्रम [६५४]
~343