Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 344
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५६] » “नियुक्ति: [६१४] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६१४|| दीप II कालभावितपोनियमसंयमानां हानिर्भवति, तस्मान्न यावज्जीवं क्षपणं कार्य । पुनरपि परः पाह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि || पासक्षपणं कृत्वा पारणकमलेपकृता विधत्ता, गुरुराह-यद्येवं कुर्वैस्तपःसंयमयोगान् कर्तुं शक्रोति नहिं करोतु, न कोऽपि तस्य निषेद्धा, ततो भयोऽपि चौदको छूते-ययेवं तहि षण्मासानुपोष्याचाम्लेन भुङ्गा, न बेच्छनोति तत एकदिनादिहान्या तावत्परिभावयेत्। यावचतुर्थमुपोष्याचाम्लेन पारयेत्, एवमप्यसंस्तरणे सदैवालेपकृतं गृहीयात् । अमुमेव गाथया निर्दिशति__लितंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ॥ ६१५ ॥ | व्याख्या--लिप्तं सदोषमिति भणित्वाऽलेपकझोक्तव्यं तीर्थकरगणधरैरनुज्ञातमिति गुरुवचनम् । अत्र चोदक आह-पावजीवमेव मा Mभडा. नो चेत यावजीवमभोजनेन शक्रोति तहि षण्मासानुपोष्य आचाम्लेन मुङ्गा, न चेदेवमपि शक्रोति तत एकदिनादिहान्या तावदा-1 त्मानं वोलयेत् यावञ्चतुर्थमुपोष्याचाम्लस्य ग्रहण करोतु, एवमप्यसंस्तरणे-भशक्तावल्पलेपं गृह्णातु । एनामेव गाथां गाथाद्वयेन विद्वणोतिका आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जइ न तरइ छम्मासे एगदिणूणं तओ कुणउ ॥ ६१६॥ । एवं एकेकदिणं आयंबिलपारणं खदेऊणं । दिवसे दिवसे गिण्हउ आयंबिलमेव निल्लेवं ॥ ६१७ ॥ | व्याख्या--यदि सर्वकालं क्षपणं कर्तृमशक्तस्ताई पण्मासानिरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु, यदि षण्मासानुपवस्तु न । शक्नोति तत एकदिनोनान् करोतु, एवं पण्मासावधिरेकै दिन परित्यज्याचाम्लेन पारणकं तावत्करोतु यावचतुर्थ, एवमप्यसामर्थे दिवसे दिवसे गृह्णात्वाचाम्लं निलेपमिति ।। गुरुराह अनुक्रम [६५६] ~3444

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376