Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [६५१] » “नियुक्ति: [६०९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६०९||
व्याख्या-अपरिणतमपि द्विविध, तद्यथा-' द्रव्ये ' द्रव्यविषयं भावे' भावविषय, द्रव्यमारिणतं भावतोऽपरिगत चेत्यर्थः पुनरप्येकै दावग्रहीत्सम्बन्धाविया, तद्यथा-व्यापरिणतं दासक ग्रहीइसकं च, एवं भावापरिणतरपि । तत्र द्रव्यापरिणतस्वरूपमाह| जीवत्तमि अधिगए अपरिणयं परिणयं गए जीये। दिलुतो दुदही इय अपरिणय परिणयं तं च ॥ ६१०॥
___व्याख्या-'जीवत्वे ' सचेतनत्वे 'अविगते ' अभ्रष्टे पृथिवीकायादिक द्रव्यमपरिणतमुच्यते, गते तु जीवे परिणतम् । अत्र Aणतो दग्पदधिनी, यथा हि दुध दुग्यत्वात् परिन दविभावमापन्न परिणत मुख्यते, दुमभावे चावस्थितेऽारिणतम्, एवं प्रविधी-||
कायादिकमपि स्वरूपेण सजीव सजीवस्तापरिभ्रमपरिणतमुस्यते, जीवन विपमुक्तं परिणतमिति । तब यहा दातुः सत्तायां वचते || तदा दातृसत्कं, यदा तु ग्रहीतु सत्तायां तदा ग्रहीतसत्कमिति । सम्पति दाविषयं भावापरिणतमाह
दुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स । देमित्ति न सेसाणं अपरिणयं भावो एयं ॥ ६११ ॥
व्याख्या एवं द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि योकस्य कस्यचिददामीत्येवं भाव परिणमति, न शेषाणां, एतद् भावतोऽपरिणतं, न भावापेक्षया देयतया परिणतमित्यर्थः । अब साधारणानिसस्प दातभावापरिणतस्य च का परस्पर प्रतिविशेषः, उच्यते, साधारणानिसृष्टं दायकपरोक्षवे, दातृभावापरिणां तु दायकसमक्ष इति । सम्मति ग्रहीतविषय भाषापरिणतमाह
दीप
1.000000000000000000000000000
अनुक्रम [६५१]
Hirwastaram.org
~342

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376