Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 340
________________ आगम (४१/२) _ [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६४७] » “नियुक्ति: [६०५] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: भाग-) पिण्डनियुक्ति मूल सब-(नियुक्ति पतिः प्रत गाथांक नि/भा/प्र ||६०५|| दीप चित्तपदाभ्यामिति । तत्र सचित्तमिश्रपदाभ्यापियं-सचित्ते सचित्तं मिश्रे सचित्तं सचित्ते मिश्र मिश्र मिश्रमिति, द्वितीया स्वियं-सचिने हासचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति, तृतीयेयं-मित्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचिचेऽचित्तमिति, तत्र गायापर्यन्ततशब्दस्यानुक्तसमुच्चयात्वादावापां चतु/निकायां सकलायामपि प्रतिषेधः, शेषे तु चतुर्भशीद्वये प्रस्पेकम् , 'आदित्रिके आदिमेषु त्रिषु त्रियु भङ्ग भतिषेधः, चरमे तु भने भजना वक्ष्यमाणा । अत्रैवातिदेशं कुर्वनाहजह चेत्र य संजोगा कायाणं हेढओ य साहरणे । तह चेव य उम्मीसे होइ विसेसो इमो तत्थ ॥ ६०६ ॥ व्याख्या-यथा चैवाधः प्राक् संहरणद्वारे 'कायानां ' पृथिवीकायादीनां सचित्ताचित्चमिश्रभेदभिन्नानां स्वस्थानपर स्थानाभ्यां । संयोगा-भङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसङ्ख्याप्रमाणाः, तथैव 'उन्मिश्रितेऽपि ' उन्मिश्रद्वारेऽपि दर्शनीयाः, तद्यथा-सचित्तामाथिवीकायः सचिनप्रथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताकाय उन्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया पत्रिंशत्संयोगा: एकैकस्मिंश्व संयोगे सचित्तामिश्रपदाभ्यां सनित्ताचित्तपदाभ्यां च प्रत्येकं चतुर्भङ्गीति द्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वा-12 त्रिंशदधिकानि, ननु संहते उन्मित्रे च सचित्तादिवस्तुनिक्षेपानास्ति परस्परं विशेषः, अत आह-'तर' तयोः संहतोन्मियोर्भवति || परस्परमयं विशेषो-वक्ष्यमाणः । तमेवाह दायव्वमदायव्वं च दोऽवि दवाइं देइ मीसेउं । ओयणकुसुणाईणं साहरण तयन्नहिं छोड़े ॥ ६०७ ॥ व्याख्या-' दातव्यं ' साधुदानयोग्यमितरत् अदातव्यं, तच्च सचित्तं मिश्रं तुषादिर्वा, ते हे अपि द्रव्ये मिश्रयित्वा यद्ददाति, अनुक्रम [६४७] SAREastatininternational Punaruramom ~340

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376