Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 353
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७४] » “नियुक्ति: [६३२] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३२|| पिण्डनियु- चयति जालं तावयेनैव पथा प्रविष्टस्तेनैव ततो जालाद्विनिर्गतः, जालेनेति तृतीया पञ्चम्पर्वे द्रष्टव्या, तथा सकृद्-एकवार मात्स्यिकेनग्रासैषणायां तमेलयगि-18 इदजलमन्यत्र सञ्चार्य तस्मिन् दे छिन्बोदके बहुभिर्मत्स्यैः सहाई गृहीतः स च सर्वानपि तान् मत्स्पानेकत्र पिण्डीकृत्य तीक्ष्णायः- द्रव्यैदणायां रीयात्तिः शलाकायां भोतयति, ततोऽई दक्षतया यथा स मात्स्यिको न पश्यति तथा स्वयमेव तामयाशलाकां वदनेन लगित्वा स्थितः स च मत्स्यह॥१७॥ मात्स्यिकस्तान् मत्स्यान कर्दमलितान् प्रक्षालयितुं सरसि जगाम, तेषु च प्रक्षाल्यमानेष्वन्तरमवज्ञाय अटित्येव जलमध्ये निमनवान् । धान्तः एयारिसं ममं सत्तं, सदं घट्टियघट्टणं । इच्छसि गलेण घेत्तं, अहो ते अहिरीयया ॥ ६३३ ॥ व्याख्या--एतादृशं पूर्वोक्तस्वरूपं मम सत्त्वं 'शट' कुटिलं घट्टितस्य-धीवरादिकृतस्योपायस्य घट्टन-चालक, ततस्त्वमिच्छसि मां गलेन ग्रहीतृमित्यहो । ते तव 'अहीकता' निर्लज्जतेति । तदेवमुक्तो द्रव्यग्रासैषणाया दृष्टान्तः, सम्पति भावग्रासेषणायामुपनयः क्रियते-पत्स्यस्थानीयः साधुर्मासस्थानीय भक्तपानीय मात्स्यिकस्थानीयो रागादिदोपगणः, यथा न छलितो मत्स्य उपायशतेन तथा साधुरपि भक्तादिकमभ्यवहरन्नात्मानमनुशास्तिप्रदानेन रक्षयेत् । तामेवानुशास्ति प्रदर्शयति| बायालीसेसणसंकडंमि गहणमि जीव ! न हु छलिओ । इण्हि जह न छलिज्जसि भुंजतो रागदोसेहिं ॥६३४॥ व्याख्या-दषणाग्रहणेन एपणागता दोषा अभिधीयन्ते, ततोऽयमर्थः-द्विचत्वारिंशवसङ्घया ये एषणादोषा गवेषणाग्रहणैषणा ॥१७॥ दोपास्तैः 'सङ्कटे' विषमे 'ग्रहणे' भक्तपानादीनामादाने हे जीव! त्वं नैव छलितः तव इदानी सम्पति भुञ्जानो रागद्वेषाभ्यां यथा न छल्पसे तथा कर्त्तव्यं । सम्पति तामेव भावग्रासैपणां प्रतिपादयति दीप अनुक्रम [६७४] ~353

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376