Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६४९] » “नियुक्ति: [६०७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
रीयावृत्ति
प्रत गाथांक नि/भा/प्र ||६०७||
दीप
पिण्ड नियु- यौदनं कुशनेन-ध्यादिना मिश्रयित्वा तदुन्मित्रम् , एवंविधनुन्मिश्रलक्षणमित्यर्थः, 'संहरणं ' तु यद्भाजनस्थमदेयं वस्तु तदन्पत्र | एषणायां कर्मळयगि-कापि स्थगनिकादौ संहृत्य ददाति, ततोऽयमनयोः परस्पर विशेषः । द्वितीयकृतीयचीसत्कचतुर्भमननामाइ
उन्मि तैपि य सुके सुकं भंगा चत्तारि जह उ साहरणे । अपबहुएऽवि चउरो तहेव आइन्नऽणाइन्ने ॥१०८॥ ___व्याख्या-पद्यचित्तेऽचित्तं मिश्रयति तदपि तत्रापि शुष्के शुष्क मिश्रितमित्येवं भावत्वारो यथा संहरणे, तथधा-शुष्के शुष्कमुन्मिश्र, शुष्के आर्द्रम्, आदें शुष्कम् आर्दै आईमिति । तत एकैकस्मिन् भने संहरणे इवात्साहुले अधिकृत्य चत्वारः' चत्वारो भङ्गाः, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्के बहुकं शुष्क, बहुके शुष्के स्तोक शुष्क, बहुके शुफे बहुकं शुष्कमिति । एवं शुष्के आदमित्यादावपि भङ्गाषिके प्रत्येकं चतुभेङ्गी भावनीपा, सर्वसङ्घथया भङ्गाः पोडश, तथा तब संहरणे इवाऽऽचीर्णानाची-||
-कल्प्याकल्प्ये उन्मिश्रे ज्ञातव्ये, तद्यथा-शुष्के शुष्कमित्यादीनां चतुर्णी भङ्गानां प्रत्येकं यो द्वौ द्वौ भङ्गो स्तोके स्तोकमुन्मिश्र बहुके | स्तोकमित्येवंरूपों तो कल्प्पी दात्रीपीडादिदोषाभावात्, स्तोके बहुकं बहुके बहु कमित्येवंरूपौ तु या द्वादी भी तावकर पी, तत्र दात्री-|| पीडादिदोषसम्भवात्, शेषा तु भावना यथासम्भवं संहरण इव द्रष्टव्या । उक्तमुम्मिश्रद्वारम्, इदानीमपरिणतद्वारमाह| अपरिणयंपि य दुविहं दवे भावे य दुविहमेकेक। दुव्बंमि होइ छकं भावंमि य होइ सज्झिलगा ॥६.९॥ l १ दातृमहीतृयोगादिति शेषः, तत्र द्रव्ये द्रव्यविषयं भवति षटु सचेतनवृथ्वीमायादिक, व्यरूपत्वात्तस्य, भावे चाभ्यवसाये पुन- १६५॥ भवति 'सझिलगा । भ्रातरी पक्ष्यमाणाः, भावाधारत्वेनोपचारास्सहोदराः, अछा गया तथा सम्बन्धिमादीनां सासम्बन्वितवाट की-|| यसायोश्च ग्रहः ।
अनुक्रम [६४९]
SARERIEatin minitational
~341

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376