Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 337
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५९९|| दीप अनुक्रम [६४१] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [६४१] • → “निर्युक्ति: [ ५९९] + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः ८० पिण्डनिर्यु कर्मकपि रीयावृत्तिः ॥ १६३॥ सुइभद्दग दित्ताई ढग्गहे वेत्रिए जरंभि सिवे । अन्नधरियं तु सड्ढों देयंधोऽत्रेण वा घरिए ॥ ५९९ ॥ 1 व्याख्या - उन्मत्तो- हप्तादिग्रहगृहीतादिः स चेतु शुचिर्भद्रकथ भवति तदा तद्धस्तात्कल्पते, नान्यथा, वेपितोऽपि यदि दृढइस्तो भवति-न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते, ज्वरितादपि ग्राह्यं उबरे शिवे सति अन्धोऽपि यदि देयं वस्त्वन्येन पुत्रादिना घृतं ददाति स्वरूपेण श्राद्धव, यदिवा स एवान्योऽन्येन विवृतः सन् देवं ददाति वा ततो ग्रायं नान्यथा, | पूर्वोक्तदोषपसङ्गात् । त्वग्दोषादिपञ्चकविषर्या भजनामाह मंडलपति कुट्टी सागरिए पाउयागए अथले । कमबद्धे सवियारे इयरे विडे असागरिए ॥ ६०० ॥ Education Intentation व्याख्या—' मण्डलानि ' वृत्ताकारदद्भुविशेषरूपाणि 'प्रसूतिः' नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः 'कुष्ठः रोगविशेषः सोऽस्यास्तीति मण्डलप्रसूतिकुष्ठी स चेद् 'असागारिके' सागारिकाभावे ददाति तद्दि ततः कल्पते, न शेषकुष्ठिनः सागारिके वा पश्यति, पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते, तथा 'क्रमयोः पादयोर्बद्धो यदि सविचार| इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते, इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च ॥ १६३ ॥ कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना, उपलक्षणमेतत्, तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते, छिन्नपादो यद्युपट्टिः सन् सागारिका सम्पाते प्रयच्छति ततस्ततोऽपि कल्पते । नपुंसकादिसप्तक विषयां भजनामाह For Parata Lise Only एषणाय ६ दायकदोषाप वादाः ~337~ waryra

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376