________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५९९||
दीप
अनुक्रम
[६४१]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [६४१] • → “निर्युक्ति: [ ५९९] + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
पिण्डनिर्यु
कर्मकपि रीयावृत्तिः
॥ १६३॥
सुइभद्दग दित्ताई ढग्गहे वेत्रिए जरंभि सिवे । अन्नधरियं तु सड्ढों देयंधोऽत्रेण वा घरिए ॥ ५९९ ॥
1
व्याख्या - उन्मत्तो- हप्तादिग्रहगृहीतादिः स चेतु शुचिर्भद्रकथ भवति तदा तद्धस्तात्कल्पते, नान्यथा, वेपितोऽपि यदि दृढइस्तो भवति-न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते, ज्वरितादपि ग्राह्यं उबरे शिवे सति अन्धोऽपि यदि देयं वस्त्वन्येन पुत्रादिना घृतं ददाति स्वरूपेण श्राद्धव, यदिवा स एवान्योऽन्येन विवृतः सन् देवं ददाति वा ततो ग्रायं नान्यथा, | पूर्वोक्तदोषपसङ्गात् । त्वग्दोषादिपञ्चकविषर्या भजनामाह
मंडलपति कुट्टी सागरिए पाउयागए अथले । कमबद्धे सवियारे इयरे विडे असागरिए ॥ ६०० ॥
Education Intentation
व्याख्या—' मण्डलानि ' वृत्ताकारदद्भुविशेषरूपाणि 'प्रसूतिः' नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः 'कुष्ठः रोगविशेषः सोऽस्यास्तीति मण्डलप्रसूतिकुष्ठी स चेद् 'असागारिके' सागारिकाभावे ददाति तद्दि ततः कल्पते, न शेषकुष्ठिनः सागारिके वा पश्यति, पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते, तथा 'क्रमयोः पादयोर्बद्धो यदि सविचार| इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते, इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च ॥ १६३ ॥ कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना, उपलक्षणमेतत्, तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते, छिन्नपादो यद्युपट्टिः सन् सागारिका सम्पाते प्रयच्छति ततस्ततोऽपि कल्पते । नपुंसकादिसप्तक विषयां भजनामाह
For Parata Lise Only
एषणाय
६ दायकदोषाप
वादाः
~337~
waryra