________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६०१||
दीप
अनुक्रम
[६४३ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्ति: [ ६०१ ] + भाष्यं [ ३७...] + प्रक्षेपं [६... ८०
मूलं [ ६४३ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पंड अप्पडिसेबी वेला थणजीवि इयर सम्बंपि । उक्खित्तमणात्राएं न किंचि लग्गगं ठतीए ॥ ६०१ ॥
व्याख्या नपुंसकोऽपि यदि 'अप्रतिसेवी' लिङ्गायना सेवकस्वा ततः कल्पते, तथाऽन्नपवाऽपि यदि ' वेळ 'चि 'सूच नात्सूत्र' मितिन्यायाद्वेलामासप्राप्ता भवति, नवममासगर्भा यदि भवतीत्यर्थः तर्हि स्थविरकल्पिकैः परिहार्या, अर्थात्तद्विपरीताया इस्तात्स्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यं तथा याऽपि बालवत्सा स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या, न ततः स्थविरकल्पिकानामपि कल्पते किमपीति भावः यस्यास्तु चाल आहारेऽपि लगति तस्था हस्तात्कश्यते स हि प्रायः शरीरेण महान् भवति, ततो न मार्जारादिविराधनादोषप्रसङ्गः ये तु भगवन्तो जिनकल्पिकास्ते मूलत एवापन्नसच्चा वालवत्सां च सर्वथा परिहरन्ति एवं भुञ्जानाभर्जमानादन्तीष्वपि भजना भावनीया, सा चैवं—भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न कवलं मुखे प्रक्षिपति तावचद्धअस्तात्कल्पते, भर्जमानाऽपि यत्सचित्तं गोधूमादि कडिल के क्षिप्तं तद्वत्तातिमन्यव नायापि इस्तेन गृह्णावि, अत्रान्तरे यदि साधुरायाती भवति सा चेद्ददाति तर्हि कल्पते, तथा दलपन्ती सचित्तमुद्रादिना दल्यपानेन सह घर मुक्तवती अत्रान्तरे च साधुरायातो भवति सा ॐ चेतस्ततो यद्युत्तिष्ठति, अचेतनं वा भृष्टं मुद्रादिकं दलपति तर्हि तद्धस्तात्कल्पते, कण्डपत्त्या कण्डनायोपाटितं मुशलं, न च तस्मिन् मुशले किमपि काञ्च्यां वीजं लग्नमस्ति, अत्रान्तरे च समायातः साधुस्ततो यदि सानपाये प्रदेशे मुगळं स्थापयिला भिक्षां ददाति तहि कल्पते । पिंपत्यादिविषयां भजनामाह
पीसंती निष्पिट्टे फासुं वा घुसुलणे असंसतं । कचणि असंखचुन्नं चुन्नं वा जा अयोक्वहिणी ॥ ६०२ ॥
Educatuny Internationa
For Pasta Use Only
~338~
20000000000000
wor