________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६४५] » “नियुक्ति: [६०३] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६०३||
१
दीप
पिण्डनियु- उब्वट्टणिऽसंसत्तेण वावि अट्ठीलए न घट्टेइ । पिंजणपमद्दणेसु य पच्छाकर्म जहा नस्थि ॥ ६०३ ॥
एपणायाः तेर्मळयगि-1
६दायकव्याख्या-पिंपन्ती 'निम्पिटे 'पेषणपरिसमाप्ती, मासुकं वा पिंपन्ती यदि ददाति ताई तस्या हस्ताकल्पते, तथा 'घुमुलणे' रीयावृत्तिः
दोषः ७शंखचूर्णा यससक्तं दध्यादि मनस्याः कल्पते, तथा कर्तने या अशङ्खचूर्ण-अखण्टितहस्तं कुन्तति, इह काचित्सूत्रस्यातिशयेन त तापादनाय शङ्खचूर्णेन हस्तौ जडतं च खरण्टयित्वा कृन्तति, तत उच्यते 'अडचूर्ण' मिति । अथवा चूर्णपपि-शङ्खचूर्णमपि गृहीत्वा कृन्तन्ती या 'अचोक्खलिणी' अनुक्षाशीला न जलेन हस्तौ प्रक्षालयतीति भावः, तस्या हस्ताकल्पते । तथा 'उद्वर्त्तने ' कार्पासलोठने असंसत्तेण वावि 'त्ति असंसक्तेनागृहीतकार्यासेन इस्तेनोपलक्षिता सती याचिष्ठन्ती 'अहिल्लए' अस्थिकान कापासिकानित्यर्थः न
यति तदा तद्धस्ताकल्पते । पिञ्जनप्रमईनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति । II सेसेसु य पडिवक्खो न संभवइ कायगहणमाईसु । पडिबक्खस्स अभावे नियमा उ भवे तयगाहणं ॥६.४॥
व्याख्या-शेपेषु द्वारेषु 'कायगहणमाईसु' षट्कायव्यग्रहस्तादिषु प्रतिपक्षः उत्सापेक्षयाऽपवादरूपो न विद्यते-न सम्भवति ततः प्रतिपक्षस्याभावे नियमाद्भवति तेष्वग्रहणमिति । उक्त दायकद्वारम् , अयोन्मिश्रद्वारमाइ- सच्चित्ते अच्चिचे मीसग उम्मीसगंसि चउभंगो। आइतिए पडिसेहो चरिमे भगंमि भयणा उ ॥ ६०५ ॥ ___ व्याख्या-इइ यत्रोन्मियते ते द्वे अपि वस्तुनी त्रिधा, तद्यथा-सचित्तेऽचित्ते मिश्रेच, तत उन्मिश्रके-मिश्रणे चतुर्भङ्गी, अत्र || जातावेकवचनं, ततस्तिस्रश्चतुर्भङ्गयो भवन्तीति वेदितव्यं, तत्र प्रथमा सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्रा
अनुक्रम [६४५]
ता॥१६४||
~339~