Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५९३||
दीप
अनुक्रम
[६३५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्तिः [५९३] + भाष्यं [ ३७...] + प्रक्षेपं [६...
मूलं [६३५]
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युकैर्मलयगिरीयावृत्तिः
।। १६२ ।।
सच्चाव्याघातः अपि च तथाभूतस्य महत उत्पादने दाभ्या पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं चोरितकं वा ददत्या दोषानाह
साधारण बहूणं तत्थ उ दोसा जहेब अणिसिहे । चोरियए गहणाई भयए सुण्हाइ वा दंते ॥ ५९४ ॥
व्याख्या - बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः । तथा चौर्येण भृतके - कर्म करे स्नुपादौ वा ददति 'ग्रहणादयः ' ग्रहणबन्धनताडनादयो दोषा द्रष्टव्याः, तस्मात्ततोऽपि न कल्पते । सम्मति प्राभृतिका स्थापनादिद्वारत्रयदोषानाह
पाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ । धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५ ॥
व्याख्या– प्राभृतिकां बल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्त्तनादयः । सम्प्रति 'अपाये 'ति द्वारेऽपायात्रिविधाः, तद्यथा— तिर्यगूर्द्धमघव, तत्र तिर्यगवादिभ्य ऊर्द्धमुरङ्गकाष्ठादेरथः सर्पकण्टकादेः इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धधा सम्भावयन्न ततो भिक्षां गृह्णीयात्, 'परं चोदिश्ये 'ति यदुक्तं, तत्राद' धार्मिकाद्यर्थम् ' अपरसाधुकापटिकप्रभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृहीयात्, तग्रहणेऽदत्तादानदोपसम्भवात्, यद्वा 'परसंतियं व 'त्ति परस्यग्लानादेः सत्कं यद्ददाति तदपि स्वयपादातुं न कल्पते, अदत्तादानदोषात, किन्तु यस्मै ग्लानाय दापितं तस्मै नीत्वा दातव्यं स चेन्न गृह्णाति तहि भूयोऽपि दात्र्याः समानीय समर्पणीयं यदि पुनरेवं दात्री बदति-यदि उळानादिको न गृह्णाति तर्हि स्वयं ग्राह्यमिति, तर्हि ग्लानाद्यग्रहणे तस्य कल्पत इति । सम्मत्याभोगानाभोगदायक स्वरूपमाह -
For Para Use Only
~ 335~
एषणायां
दायक
दोषः ४०
॥ १६२ ॥
wor

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376