Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६३१] » “नियुक्ति: [५८९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु
प्रत गाथांक नि/भा/प्र ||५८९||
लोणं दग अगणि वत्थी फलाइ मच्छाइ सजिय हत्थंमि । पाएणोगाहणया संघट्टण सेसकाएणं ॥ ५८९ ॥
४ाएषणाया केर्मळयगि
खणमाणी आरभए मज्जइ धोयइ व सिंचए किंचि । छेयविसारणमाई छिदइ छट्टे फुरुफुरुते ॥ ५९॥ दायकरीयाचिः
व्याख्या-दह सा पटुकापव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमनिर्वायुपूरितो वा बस्तिर्फलादिक वीजपूरादिक । दोषः ४० ॥१६॥ मत्स्यादयो वा विषन्ते, सतः सा ययेतेषां सजीवलवणादीनामन्यतमदपि श्रमणभिक्षादानार्थं भूम्पादौ निक्षिपति दिन कल्पते ।
तथाऽवगाइना नाम यदेतेषां पपणां जीवनिकायानां पादेन सडकम, शेषकायेन इस्तादिना सम्मन सङ्घनम्, आरममाणा कुश्या
दिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मजंती' शुद्धेन जलेन सान्ती, अथवा 'धावंती' शुद्धनोदकेन वस्त्राणि । मिक्षालयन्ती, यदिवा किश्चिद् वृक्षवल्यादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतत, ज्वलयन्ती वा फूत्कारेण वैश्वानरं |
वस्त्यादिकं वा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादेश्छेदविशारणे कुर्वती, तत्र छेदः-पुष्पफलादेः खण्डनं विशारणं-तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दात्तण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिन्दती पष्टान् त्रसकायान् मत्स्यादीन् 'फुरुफुरुते' इति पोस्फूर्यमाणान् पीडयो।लत इत्यर्थः, अनेन त्रसकायारम्भ उक्तः । इत्थं पट्जीव|निकायानारभमाणाया हस्तान्न कल्पते । सम्मति षद्कायव्यग्रहस्तेति पदस्य व्याख्याने मतान्तरमुपदर्शयति
॥१६॥ छक्कायवग्महत्था केई कोलाइकन्नलइयाई । सिद्वत्थगपरफाणि य सिरमि दिन्नाई बजेति ॥ ५९१ ॥ व्याख्या केचिदाचार्याः पदकायव्यग्रहस्तेतिवचनतः 'कोलादीनि' बदरादीनि, आदिशब्दास्करीरादिपरिग्रहः, 'कमलइयाई ति
दीप
अनुक्रम [६३१]
~333

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376