________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६३१] » “नियुक्ति: [५८९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु
प्रत गाथांक नि/भा/प्र ||५८९||
लोणं दग अगणि वत्थी फलाइ मच्छाइ सजिय हत्थंमि । पाएणोगाहणया संघट्टण सेसकाएणं ॥ ५८९ ॥
४ाएषणाया केर्मळयगि
खणमाणी आरभए मज्जइ धोयइ व सिंचए किंचि । छेयविसारणमाई छिदइ छट्टे फुरुफुरुते ॥ ५९॥ दायकरीयाचिः
व्याख्या-दह सा पटुकापव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमनिर्वायुपूरितो वा बस्तिर्फलादिक वीजपूरादिक । दोषः ४० ॥१६॥ मत्स्यादयो वा विषन्ते, सतः सा ययेतेषां सजीवलवणादीनामन्यतमदपि श्रमणभिक्षादानार्थं भूम्पादौ निक्षिपति दिन कल्पते ।
तथाऽवगाइना नाम यदेतेषां पपणां जीवनिकायानां पादेन सडकम, शेषकायेन इस्तादिना सम्मन सङ्घनम्, आरममाणा कुश्या
दिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मजंती' शुद्धेन जलेन सान्ती, अथवा 'धावंती' शुद्धनोदकेन वस्त्राणि । मिक्षालयन्ती, यदिवा किश्चिद् वृक्षवल्यादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतत, ज्वलयन्ती वा फूत्कारेण वैश्वानरं |
वस्त्यादिकं वा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादेश्छेदविशारणे कुर्वती, तत्र छेदः-पुष्पफलादेः खण्डनं विशारणं-तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दात्तण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिन्दती पष्टान् त्रसकायान् मत्स्यादीन् 'फुरुफुरुते' इति पोस्फूर्यमाणान् पीडयो।लत इत्यर्थः, अनेन त्रसकायारम्भ उक्तः । इत्थं पट्जीव|निकायानारभमाणाया हस्तान्न कल्पते । सम्मति षद्कायव्यग्रहस्तेति पदस्य व्याख्याने मतान्तरमुपदर्शयति
॥१६॥ छक्कायवग्महत्था केई कोलाइकन्नलइयाई । सिद्वत्थगपरफाणि य सिरमि दिन्नाई बजेति ॥ ५९१ ॥ व्याख्या केचिदाचार्याः पदकायव्यग्रहस्तेतिवचनतः 'कोलादीनि' बदरादीनि, आदिशब्दास्करीरादिपरिग्रहः, 'कमलइयाई ति
दीप
अनुक्रम [६३१]
~333