________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६३४] » “नियुक्ति: [५९२] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५९२||
कणे पिनद्धानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कर्णे शिरसि वा जीवनिकायसम्भवे तद्भस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात षट्कायं सङ्घयन्तीत्यस्य पदस्य विशेषो दुरुपपादः । al अन्ने भणंति दससुवि एसणदोसेसु नत्थि तगहणं । तेण न वज्जं भन्नइ नणु गहणं दायगरगहणा ॥ ५९२ ॥
व्याख्या-अन्ये त्वाचार्यदेशीया भणन्ति-यथा दशस्वपि शङ्कितादिषु एषणादोषेषु मध्ये न तदहणं-पट्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तदाच्या भिक्षाग्रहणं न वय, तदेतत् पापात्पापीयो, यत आइ-मण्यते' अत्रोचरं दीयते । जाननु दायकग्रहणादेषणादोषमध्ये पटूकायव्यग्रहस्तेल्यस्य ग्रहणं विद्यते, तत्कथमुच्यते- ग्रहणमिति ? । सम्पति संसक्तिमव्यदायादिदोषानाह
संसज्जिमम्मि देसे संसज्जिमव्वलित्तकरमत्ता । संचारो ओयत्तण उक्खिप्पतेऽवि ते चेव ॥ ५९३ ॥
व्याख्या-संसक्तिमहन्यवति देशे-मण्डले संसक्तिमता द्रव्येण लिप्तः करो मात्र वा यस्याः सा तथाविधा दात्री भिक्षां ददती करादिलमान सत्वान् इन्ति, तस्मात्सा षण्येते, तथा महतः पिठरादेपवर्तने 'सञ्चारः" सूचनात्सूत्र 'मिति सञ्चारिमकीटिकामकास्कोटादिसम्वव्याघातः, इदमुक्तं भवति-महस्पिठरं यदा तदा वा नोत्पाव्यते नापि यथा तथा वा सवार्यते, महत्त्वादेव, किन्नु प्रयोजन- A विशेषोत्पत्ती सकृत, ततस्तदाश्रिताः मायः कीटिकादयः सत्त्वाः सम्भवन्ति, ततो यदा तस्पिठरादिकमुर्त्य किश्चिद्ददाति तदा तदा-18 हात्तिजन्तुव्यापादः, एते च दोषा उत्पाठ्यमानेऽपि महति पिठरादौ, तत्रापि हि भूयो निक्षेपणे इस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि
दीप
अनुक्रम [६३४]
For
~3344