________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [६२९] » “नियुक्ति: [५८७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८७||
विनाशयेत्, तथाऽऽहारखरण्टितौ शुष्की हस्ती कर्कशौ भवतः, ततो भिक्षा दचा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत, दसतो बालवरसातोऽपि न ग्राह्यम् । भुञ्जानां मथ्नतीं चाश्रित्य दोषानाह
भुजंती आयमणे उदगं छोट्टी य लोगगरिहा य । घुसुलंती संतते करमि लित्ते भवे रसगा॥ ५८७ ॥
व्याख्या-भुखाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदक विराध्यते, अथ न करोत्याचमनं ताहै। लोके छोटिरितिकृत्या गर्दा स्यात् । तथा 'घुमुलंती' दध्यादि मनती यदि तद्दध्यादि संसक्तं मनाति ताई तेन संसक्तदध्यादिना लिसे करे तस्या भिक्षा ददत्यास्तेषां रसजीवानां वधो भवति, ततस्तस्पा अपि हस्तान्त्र कल्पते । सम्मति पेषणादि कुर्वत्या दोषानुपदर्शयति--
दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं । पिंजंत रुचणाई दिने लित्ते करे उदगं ॥ ५८८ ।।
व्याख्या-पेषणकण्डनदलनानि कुर्वतीनां इस्ताद्भिक्षाग्रहणे उदकवीजसट्टनं स्यात् , तथाहि-पिंपन्ती यदा भिक्षादानायोत्तिष्ठति सदा पिष्यमाणतिलादिसत्काः काश्चिनखिकाः सचित्ता अपि हस्तादो लगिताः सम्भवन्ति, ततो भिक्षादानाय इस्तादि
प्रस्फोटने भिक्षा वा ददत्या भिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयववरण्टिती हस्तौ जलेन प्रक्षालयेत्, ततः जापपणे उदकवीजसहट्टनम् , एवं कण्डनदलनयोरपि यथायोग भावनीयं, तथा 'भर्जने भिक्षा ददस्यां वेलालगनेन कडिल्लक्षिप्तगोधू
मादीनां दहनं स्यात, तथा पिञ्जनं रुञ्चनमादिशब्दास्कर्त्तनममईने च कुर्वती भिक्षा दत्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षाल- | हायेत् , ततस्तत्राप्युदकं विनश्यतीति न ततोऽपि भिक्षा कल्पते । सम्पति षट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाधाद्वयेनाह
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दीप
अनुक्रम [६२९]
܀܀܀܀܀܀܀܀܀܀
SAMEmirathi JOU
~332