Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 311
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५८१] » “नियुक्ति: [५३९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: एषणायां ३ निक्षिप्त दोषः प्रत गाथांक नि/भा/प्र ||५३९|| RI सावन दीप पिण्डनियु- मंसवससोणियासव लोए वा गरहिएहिवि बज्जेज्जा । उभओऽवि गरहिएहिं मुत्तुच्चारेहि छित्तपि ॥ ५३९ ॥ ते.मलयाग- व्याख्या-मांसवसाशोणितासवैः अत्र सूत्रे विभक्तिलोप आपत्वात , लोके गर्हितैरपि, वाशब्दः पूर्वापेक्षया समुच्चये, म्रक्षित रीयाचिः वर्जयेत्, तथा 'उभयस्मिन्नपि लोके लोकोत्तरे च गहिताभ्यां मूत्रोच्चाराभ्यामास्ता प्रक्षित स्पृष्टमपि वर्जयेत् । उक्त प्रक्षितद्वारम् , अथ निक्षिप्तद्वारमाह सच्चित्त मीसएसु दुविहं काएसु होइ निक्खित्तं । एकेकं तं दुविहं अणंतर परंपरं चेव ॥ ५४० ॥ - व्याख्या-इह कायेषु निक्षितं द्विधा, तद्यथा-'सचित्तेषु' पृथिव्यादिषु मिश्रेषु च । एकैकमपि द्विधा, तयथा-अनन्तरं परम्परं च, तत्र 'अनन्तरम्' अन्यवधानेन 'परम्परं व्यवधानेन, यथा सचित्तपृथिवीकायस्योपरि स्थापनिका तस्या उपरि देयं वस्त्विति, इह परिहार्यापरिहार्यविभाग विना सामान्यतो निक्षिप्तं सचित्ताचित्तमिश्ररूपमेदाविधा, तत्र च त्रय(तिस्र)चतुर्भग्यः, तद्यथा-सचित्ते सचिर्त मिथे सचिर्त २ सचिचे मिश्र ३ मि मिश्र ४ मित्येका चतुर्भङ्गी, तथा सचिचे सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् । अचित्ते अचित्तमपि द्वितीया चतुर्भङ्गी, तथा मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचितेऽचित्तमिति तृतीया चतुर्भङ्गी । सम्मत्यत्रैवानन्तरपरम्परविभागमाह पुढवी आउक्काए तेऊवाउवणस्सइतसाणं । एकेक दुहाणंतर परंपरगणमि सत्तविहा ॥५४१॥ व्याख्या-पृथिव्यासजीवायुवनस्पतित्रसकायानां सचित्तानां प्रत्येकं सचित्तपृथिव्यादिषु निक्षेपः सम्भवति, तत्र पृथिवीकायस्य अनुक्रम [५८१] ~311

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376