Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 327
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६१९] » “नियुक्ति : [१७७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५७७|| पिण्डनियु- का वहनां सरकं ददती ३४ तथा चोरितं ददति(ति) तथा चोरित दयन्ति(न्ति) ३५ माभूतिका स्थापयन्ती-अनकूरादिनिमित्तं मूल- एपणायां कर्मयनि-स्थाल्या आकृष्य स्थगनिकादौ मुश्चन्ती ३६ 'सपत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरकेण परमन्यं साध्वा- दायकरीयावृत्तिः दिकमुश्श्यि यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्वं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभो- दोपः ४० :गनाशुदं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इह प्रक्षितादिद्वारेषु 'संसज्जिमेहिं वज्ज अगरहिएहिपि गोरसदवेहि ' इत्यादिना| ॥१५८॥ ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्भूयोऽप्यत्र 'संसत्तेण य दन्वेण लित्तइत्था य लित्तमत्ता य' इत्यायभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोपः । सम्पत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । केसिंची अग्गहणं तधिवरीए भवे गहणं ॥ ५७८ ॥ व्याख्या- एतेषां' वालादीनां दायकानां मध्ये केपाश्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचितथाविध महत्वयोजनमुद्दिश्य कल्पते, शेषकालं नति, तथा केषाश्चित षट्कायव्यग्रहस्तादीनां पश्चदशानां दस्तादग्रहणं भिनायाः, तद्विप-15 रीते तु ' बालादिविपरीते तु दातरि भवेद्भहणं । सम्पति बालादीनां इस्तादिक्षाग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह| कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण पज्जत् । खंतिय मगाणदिन्ने उड्डाह पओस चारभडा ॥ ५७९ ॥ ॥१५८|| व्याख्या-काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकाम् ' अप्पाहिऊणं' ति सन्दिश्य भक्त गृहीत्वा क्षेत्रं जगाम, गतायां तस्यां कोऽपि साधुसनटको भिक्षार्थमागतः, तया च पालिकया तस्मै तण्डुलौदनो वितीर्णः, सोऽपि च सङगटकमुख्यः | दीप अनुक्रम [६१९] ~327

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376