________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६१९] » “नियुक्ति : [१७७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५७७||
पिण्डनियु- का वहनां सरकं ददती ३४ तथा चोरितं ददति(ति) तथा चोरित दयन्ति(न्ति) ३५ माभूतिका स्थापयन्ती-अनकूरादिनिमित्तं मूल- एपणायां कर्मयनि-स्थाल्या आकृष्य स्थगनिकादौ मुश्चन्ती ३६ 'सपत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरकेण परमन्यं साध्वा- दायकरीयावृत्तिः दिकमुश्श्यि यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्वं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभो- दोपः ४०
:गनाशुदं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इह प्रक्षितादिद्वारेषु 'संसज्जिमेहिं वज्ज अगरहिएहिपि गोरसदवेहि ' इत्यादिना| ॥१५८॥
ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्भूयोऽप्यत्र 'संसत्तेण य दन्वेण लित्तइत्था य लित्तमत्ता य' इत्यायभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोपः । सम्पत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह
एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । केसिंची अग्गहणं तधिवरीए भवे गहणं ॥ ५७८ ॥
व्याख्या- एतेषां' वालादीनां दायकानां मध्ये केपाश्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचितथाविध महत्वयोजनमुद्दिश्य कल्पते, शेषकालं नति, तथा केषाश्चित षट्कायव्यग्रहस्तादीनां पश्चदशानां दस्तादग्रहणं भिनायाः, तद्विप-15 रीते तु ' बालादिविपरीते तु दातरि भवेद्भहणं । सम्पति बालादीनां इस्तादिक्षाग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह| कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण पज्जत् । खंतिय मगाणदिन्ने उड्डाह पओस चारभडा ॥ ५७९ ॥
॥१५८|| व्याख्या-काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकाम् ' अप्पाहिऊणं' ति सन्दिश्य भक्त गृहीत्वा क्षेत्रं जगाम, गतायां तस्यां कोऽपि साधुसनटको भिक्षार्थमागतः, तया च पालिकया तस्मै तण्डुलौदनो वितीर्णः, सोऽपि च सङगटकमुख्यः |
दीप
अनुक्रम [६१९]
~327