________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६१८] » “नियुक्ति : [१७६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५७६||
संसत्तेण य दवेण लित्तहत्था य लित्तमत्ती य । उव्वतंती साहारणं व दिती" य चोरिथयं ॥ ५७६ ॥ पाडियं च ठेवंती सपञ्चाया परं च उदिस्से । आभोगमणाभोगेण दलंती वज्जणिज्जा ए ॥ ५७७ ॥
व्याख्या-पालादयो वर्जनीया इति क्रियायोगः, तत्र 'बाल' जन्मतो वर्षाष्टकाभ्यन्तरवती, वृद्धः सप्तविवर्षाणां मतान्त-का रापेक्षया पष्टिवर्षाणां वोपरिवती २ 'मत्तः पीतमदिरादिः ३ 'उन्मत्तः ' दृशो ग्रहगृहीतो बा ४ 'वेपमानः' कम्पमानशरीरः ५ 'ज्वरितः' ज्वररोगपीडितः ६ 'अन्धः' चक्षुर्विकल: ७'प्रगलितः' गलत्कुष्ठः ८ 'आरूढः पादुकयोः काष्ठमयोपानहोः ९ तथा : "इस्तान्दुना' करविषयकाष्ठमयवन्धनेन १० 'निगडेन च' पादविषयलोहमयबन्धनेन बद्धः ११ इस्ताभ्यां पादाभ्यां वा विवर्जितश्किात्वात् १२' त्रैराशिका' नपुंसकः १३ 'गुर्षिणी' आपन्नसत्त्वा १४ 'बालवत्सा' स्तन्पोपजीविशिशुका १५ 'भुञ्जाना' भोजनं || कुर्वती १६ 'घुमुलिंती' दध्यादि मनती १७ 'भर्जमाना' चुल्यां कडिल्लकादौ चनकादीन् स्फोटयन्ती १८ 'दलयन्ती' घरटेन ।
गोधूमादि चूर्णयन्ती १९ 'कण्डयन्ती उदुखले तण्डुलादिकं छटयन्ती २० 'विषन्ती' शिलायां तिलामलकादि प्रमगन्ती २१ 'पिज-11: कायन्ती' पिञ्जनेन रूतादिकं विरकं कुर्वती २२ 'रुञ्चन्ती' कसं लोठिन्यां लोठयन्ती २३ 'कृतन्ती' कर्त्तनं कुर्वती २४ 'ममदती
रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वती २५ 'पट्कायव्यग्रहस्ता' षटूकाययुक्तहस्ता २६ तथा श्रमणस्य भिक्षादानाय तानेव षट्काबयान भूमौ निक्षिप्य ददती २७ तानेव पदकायानवगाहमाना पादाभ्यां चालयन्ती २८ ' सङ्घयन्ती ' तानेव षटकायान् शेषशरीरावयन स्पृशन्ती २९ 'आरभमाणा' तानेव षट्कायान् विनाशयन्ती ३० 'संसक्तेन' दध्यादिना द्रव्येण 'लिप्तहस्ता' खरण्टितहस्ता १ तथा तेनैव द्रव्येण दध्यादिना संसक्तेन 'लिप्तमात्रा खरण्टिवमात्रा ३२ 'उदयन्ती' महत्पिठरादिकमुपेतन्मध्यादती ३३ साधारणं
दीप
Poo.00000000000000000000000000
अनुक्रम [६१८]
~326