Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 323
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६०७] » “नियुक्ति: [५६५] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: विष्टनियु- केर्मलयगि- रीयात्तिः ॥१५॥ प्रत गाथांक नि/भा/प्र ||५६५|| दोषः नानात्वमवसे, निसिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहतद्वारेऽन्यथा करिष्यते इति भावः । तदेवान्ययात्वं एषणाया दर्शयन् संहरणलक्षणमाह संहृतमत्तेण जेण दाहिइ तत्थ अदिजं तु होज्ज असणाई। छोटु तयन्नहि तेणं देई अह होइ साहरणं ॥५६५॥ व्याख्या-येन मात्रकेण दास्यति दात्री तबादेयं किमप्यस्ति 'अशनादिक भक्तादि सचिनपृथिवीकायादिकं चा, ततस्तवन 'अदेयम् । अन्यत्र स्थानान्तरे खित्वा ददाति 'अह 'त्ति एतत्संहरणं, तत पतल्लक्षणानुसारेणानन्तरपरम्परमार्गणा अनुसरणीया, तद्यथा-17 सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृथिवीकायस्योपरि स्थिते पिठरादौ सहरति तदा परम्परया सचित्तपृथिवीकाये सहृतम् । एवमकायादिष्वपि भावनीयम् । अनन्तरसंहृते न ग्राह्य, परम्परासंहृते सचित्तपृथिवीकायाद्यघटने ग्राह्यमिति । सम्मति द्वितीयतृतीयचतुर्भङ्गीसत्कं तृतीयं तृतीय भङ्गमाश्रित्य येषु वस्तुघु मात्रकस्थितमदेयं वस्तु संहरति तान्युपदर्शयति-| भूमाइएस तं पुण साहरणं होइ छसुवि काएमु । जं तं दुहा अचित्तं साहरणं तत्थ चउभंगो ॥ ५६६ ॥ व्याख्या-तत्पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणम् 'भूम्यादिकेषु' सचित्तपृथिवीकायादिषु पसु जीवनिकायेषु भवति । जायते, तत्र चानन्तरोक्तमनन्तरपरम्परामार्गणमवधार्यम्, अनन्तरोक्त एव च कल्प्याकल्प्यविधिरवधारणीयः, तथा यत्संहरणं विधाऽपि आधारापेक्षया संहियमाणापेक्षया च अचित्तमचिचे यत्संहियते इत्यर्थः, तत्र 'चतुर्भङ्गी' चत्वारो भङ्गाः । तानेवाह___ सुके सुकं पढमो सुक्के उल्लं तु बिइयओ भंगो । उल्ले सुकं तइओ उल्ले उल्लं चउत्थो उ ॥ ५६७ ॥ दीप अनुक्रम [६०७] ~323

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376