SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६०७] » “नियुक्ति: [५६५] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: विष्टनियु- केर्मलयगि- रीयात्तिः ॥१५॥ प्रत गाथांक नि/भा/प्र ||५६५|| दोषः नानात्वमवसे, निसिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहतद्वारेऽन्यथा करिष्यते इति भावः । तदेवान्ययात्वं एषणाया दर्शयन् संहरणलक्षणमाह संहृतमत्तेण जेण दाहिइ तत्थ अदिजं तु होज्ज असणाई। छोटु तयन्नहि तेणं देई अह होइ साहरणं ॥५६५॥ व्याख्या-येन मात्रकेण दास्यति दात्री तबादेयं किमप्यस्ति 'अशनादिक भक्तादि सचिनपृथिवीकायादिकं चा, ततस्तवन 'अदेयम् । अन्यत्र स्थानान्तरे खित्वा ददाति 'अह 'त्ति एतत्संहरणं, तत पतल्लक्षणानुसारेणानन्तरपरम्परमार्गणा अनुसरणीया, तद्यथा-17 सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृथिवीकायस्योपरि स्थिते पिठरादौ सहरति तदा परम्परया सचित्तपृथिवीकाये सहृतम् । एवमकायादिष्वपि भावनीयम् । अनन्तरसंहृते न ग्राह्य, परम्परासंहृते सचित्तपृथिवीकायाद्यघटने ग्राह्यमिति । सम्मति द्वितीयतृतीयचतुर्भङ्गीसत्कं तृतीयं तृतीय भङ्गमाश्रित्य येषु वस्तुघु मात्रकस्थितमदेयं वस्तु संहरति तान्युपदर्शयति-| भूमाइएस तं पुण साहरणं होइ छसुवि काएमु । जं तं दुहा अचित्तं साहरणं तत्थ चउभंगो ॥ ५६६ ॥ व्याख्या-तत्पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणम् 'भूम्यादिकेषु' सचित्तपृथिवीकायादिषु पसु जीवनिकायेषु भवति । जायते, तत्र चानन्तरोक्तमनन्तरपरम्परामार्गणमवधार्यम्, अनन्तरोक्त एव च कल्प्याकल्प्यविधिरवधारणीयः, तथा यत्संहरणं विधाऽपि आधारापेक्षया संहियमाणापेक्षया च अचित्तमचिचे यत्संहियते इत्यर्थः, तत्र 'चतुर्भङ्गी' चत्वारो भङ्गाः । तानेवाह___ सुके सुकं पढमो सुक्के उल्लं तु बिइयओ भंगो । उल्ले सुकं तइओ उल्ले उल्लं चउत्थो उ ॥ ५६७ ॥ दीप अनुक्रम [६०७] ~323
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy