________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६०९] » “नियुक्ति: [५६७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५६७||
व्याख्या-शुष्के शुष्कं संहतमिति प्रथमो भङ्गः, शुष्के आमिति द्वितीयः, आर्दै शुष्कमिति तृतीयः, आदें भाईमिति चतुर्थः
एक्केके चउभंगो सुक्काईएसु चउसु भंगेसु । थोवे थोवं थोवे बहुं च विवरीय दो अन्ने ॥ ५६८ ॥
व्याख्या-(शुष्कादिषु) शुष्के शुष्कं संहृतमित्यादिषु चतुर्ध्वपि भङ्गेषु मध्ये एकैकस्मिन् भने चतुर्भङ्गी, तद्यथा-स्तोके शुष्के । Me स्तोकं शुष्क, स्तोके शुष्के बहु शुष्क, "विवरीय दो अन्ने 'चि एतद्विपरीतौ द्वौ अन्यौ भनी द्रष्टव्यौ, तद्यथा-शुष्क बहुके स्तोकं शुष्क, बहुके शुष्क बहु शुष्कमिति, एवं शुष्के आतमित्यादिष्वपि त्रिषु भङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुर्भङ्गी प्रत्येक भावनीया, सर्वसघया पोडश भङ्गाः । अत्र कल्प्याकल्प्यविधिमाहजत्थ उ थोवे थोवं सुके उल्लं च छुहइ तं भव्भ (गेझं)। जइ तं तु समुक्खेउं थोवाभारं दलइ अन्नं ॥५६९॥
व्याख्या-पत्र तु भने स्तोके तुशब्दाबहुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते एव, अथवा शुष्क आई वाशब्दादा शुष्कमा आई वा तदा तद्भाहां, न शेष, कुतः? इत्पाइ-'जई । इत्यादि, यदि तदादेयं वस्तु स्तोकामारं । बहुभाररहितमन्यत्र समुतक्षिप्यान्यददाति तहि तत्कल्पते नान्यथा । बहुकं च संहियमाणं बहुभारं भवति, ततः शुष्के शुष्कमित्यादिषु चतुर्वपि भङ्गेषु प्रत्येकं स्तोके स्तोकं बहके स्तोकमिति प्रथमतृतीयभङ्गौ कल्पते, न द्वितीयचतुर्यो । तत्र दोषानाह
उक्खेवे निक्खिवे महल्लभाणमि लुह वह डाहो । अचियत्तं वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ ५७० ॥ व्याख्या-'महति भाजने' प्रभूतादेयवस्तुभारयुक्त गुरुमात्रकरूपे 'उत्क्षेपे' उत्पाव्यमाने 'निक्षेपे' निक्षिप्यमाणे दायाः ।
दीप
अनुक्रम [६०९]
~324