Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 321
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६०३] » “नियुक्ति: [५६१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: एषणायां पिहितदोषः प्रत गाथांक नि/भा/प्र ||५६१|| पिण्डनियु- संस्वेदिमादीनां संस्पर्शोऽस्तीति ता अनन्तरपिहिताः, आदिशब्दाचनकादिकं मुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यम् , अङ्गारभृतेन शरातेर्मळयगि-हावादिना स्थगितं विठरादि परम्परपिहितं । तथा 'तत्रैव' अङ्गारधूपितादौ 'अइर 'चि अतिरोहितमनन्तरपिहितं वायोद्रष्टव्यं, 'यत्रा- रीयावृत्तिः निस्तत्र वायु रिति वचनात, समीरणभृतेन तु बस्तिना, उपलक्षणमेतत् , बस्तितिप्रभृतिना पिहितं परम्परपिहितमवसेयं । तथा 'पने वनस्पतिकायविषये फलादिना 'अइर'ति अतिरोहितेन पिहितमनन्तरपिहित, 'छब्बपिठरादौ' छब्बकस्थाल्यादौ स्थितेन फलादिना । पिहितम् 'इयर'ति परम्परपिहितं । तथा 'असे' त्रसकायविषये कच्छपेन सञ्चारादिना च-कीटिकापलयादिना यपिहितं तदनन्तरपिहितं, कच्छपसञ्चारादिगर्भपिठरादिना पिडित परम्परपिहितम् , इहानन्तरपिहितमकल्प्यं, परम्परपिहितं तु यतनया ग्राह्यं । यदुक्तं-'चरमे । भगमि भयणा उ' इति, तद्वाख्यानयनाहगुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दोऽवि लहुयाई । अञ्चित्तेणवि पिहिए चउभंगो दोसु अग्गेझं ॥ ५६२ ॥ व्याख्या---'अचित्तेनापि ' अचित्ते देये वस्तुनि पिहिते 'चतुर्भङ्गी' चत्वारो भङ्गाः, तद्यथा-गुरु गुरुणा पिहितमित्येको भङ्ग, गुरु लघुनेति द्वितीयः, लघु गुरुणेति तृतीया, 'दोवि लहुयाई ति लघु लघुना पिहितमिति चतुर्थः । एतेषु च चतुर्यु भङ्गेषु मध्ये द्वयो:प्रथपत्तीययोभन्योरपावं, गुरुदन्यस्योत्पाटने कथमपि तस्य पाते पादादिभङ्गसम्भवात् , ततः पारिशेष्याद् द्वितीयचतुथेयोपादामुक्तदोपा- भावार, देययस्त्वाधारस्य पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् । उक्त विहितद्वारम्, अथ संहृतद्वारमाह सञ्चित्ते अञ्चित्ते मीसग साहारणे य चउभंगो । आइतिए पडिसेहो चरिमे भंगमि भयणा उ ॥ ५६३ ॥ दीप अनुक्रम [६०३] १५॥ For P OW ~321

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376