________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६०३] » “नियुक्ति: [५६१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
एषणायां पिहितदोषः
प्रत गाथांक नि/भा/प्र ||५६१||
पिण्डनियु- संस्वेदिमादीनां संस्पर्शोऽस्तीति ता अनन्तरपिहिताः, आदिशब्दाचनकादिकं मुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यम् , अङ्गारभृतेन शरातेर्मळयगि-हावादिना स्थगितं विठरादि परम्परपिहितं । तथा 'तत्रैव' अङ्गारधूपितादौ 'अइर 'चि अतिरोहितमनन्तरपिहितं वायोद्रष्टव्यं, 'यत्रा- रीयावृत्तिः निस्तत्र वायु रिति वचनात, समीरणभृतेन तु बस्तिना, उपलक्षणमेतत् , बस्तितिप्रभृतिना पिहितं परम्परपिहितमवसेयं । तथा 'पने
वनस्पतिकायविषये फलादिना 'अइर'ति अतिरोहितेन पिहितमनन्तरपिहित, 'छब्बपिठरादौ' छब्बकस्थाल्यादौ स्थितेन फलादिना । पिहितम् 'इयर'ति परम्परपिहितं । तथा 'असे' त्रसकायविषये कच्छपेन सञ्चारादिना च-कीटिकापलयादिना यपिहितं तदनन्तरपिहितं, कच्छपसञ्चारादिगर्भपिठरादिना पिडित परम्परपिहितम् , इहानन्तरपिहितमकल्प्यं, परम्परपिहितं तु यतनया ग्राह्यं । यदुक्तं-'चरमे । भगमि भयणा उ' इति, तद्वाख्यानयनाहगुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दोऽवि लहुयाई । अञ्चित्तेणवि पिहिए चउभंगो दोसु अग्गेझं ॥ ५६२ ॥
व्याख्या---'अचित्तेनापि ' अचित्ते देये वस्तुनि पिहिते 'चतुर्भङ्गी' चत्वारो भङ्गाः, तद्यथा-गुरु गुरुणा पिहितमित्येको भङ्ग, गुरु लघुनेति द्वितीयः, लघु गुरुणेति तृतीया, 'दोवि लहुयाई ति लघु लघुना पिहितमिति चतुर्थः । एतेषु च चतुर्यु भङ्गेषु मध्ये द्वयो:प्रथपत्तीययोभन्योरपावं, गुरुदन्यस्योत्पाटने कथमपि तस्य पाते पादादिभङ्गसम्भवात् , ततः पारिशेष्याद् द्वितीयचतुथेयोपादामुक्तदोपा- भावार, देययस्त्वाधारस्य पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् । उक्त विहितद्वारम्, अथ संहृतद्वारमाह
सञ्चित्ते अञ्चित्ते मीसग साहारणे य चउभंगो । आइतिए पडिसेहो चरिमे भंगमि भयणा उ ॥ ५६३ ॥
दीप अनुक्रम [६०३]
१५॥
For P
OW
~321