________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५८१] » “नियुक्ति: [५३९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
एषणायां ३ निक्षिप्त
दोषः
प्रत गाथांक नि/भा/प्र ||५३९||
RI
सावन
दीप
पिण्डनियु- मंसवससोणियासव लोए वा गरहिएहिवि बज्जेज्जा । उभओऽवि गरहिएहिं मुत्तुच्चारेहि छित्तपि ॥ ५३९ ॥ ते.मलयाग- व्याख्या-मांसवसाशोणितासवैः अत्र सूत्रे विभक्तिलोप आपत्वात , लोके गर्हितैरपि, वाशब्दः पूर्वापेक्षया समुच्चये, म्रक्षित रीयाचिः वर्जयेत्, तथा 'उभयस्मिन्नपि लोके लोकोत्तरे च गहिताभ्यां मूत्रोच्चाराभ्यामास्ता प्रक्षित स्पृष्टमपि वर्जयेत् । उक्त प्रक्षितद्वारम् ,
अथ निक्षिप्तद्वारमाह
सच्चित्त मीसएसु दुविहं काएसु होइ निक्खित्तं । एकेकं तं दुविहं अणंतर परंपरं चेव ॥ ५४० ॥ - व्याख्या-इह कायेषु निक्षितं द्विधा, तद्यथा-'सचित्तेषु' पृथिव्यादिषु मिश्रेषु च । एकैकमपि द्विधा, तयथा-अनन्तरं परम्परं च, तत्र 'अनन्तरम्' अन्यवधानेन 'परम्परं व्यवधानेन, यथा सचित्तपृथिवीकायस्योपरि स्थापनिका तस्या उपरि देयं वस्त्विति, इह परिहार्यापरिहार्यविभाग विना सामान्यतो निक्षिप्तं सचित्ताचित्तमिश्ररूपमेदाविधा, तत्र च त्रय(तिस्र)चतुर्भग्यः, तद्यथा-सचित्ते सचिर्त मिथे सचिर्त २ सचिचे मिश्र ३ मि मिश्र ४ मित्येका चतुर्भङ्गी, तथा सचिचे सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् । अचित्ते अचित्तमपि द्वितीया चतुर्भङ्गी, तथा मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचितेऽचित्तमिति तृतीया चतुर्भङ्गी । सम्मत्यत्रैवानन्तरपरम्परविभागमाह
पुढवी आउक्काए तेऊवाउवणस्सइतसाणं । एकेक दुहाणंतर परंपरगणमि सत्तविहा ॥५४१॥ व्याख्या-पृथिव्यासजीवायुवनस्पतित्रसकायानां सचित्तानां प्रत्येकं सचित्तपृथिव्यादिषु निक्षेपः सम्भवति, तत्र पृथिवीकायस्य
अनुक्रम [५८१]
~311