Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 288
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः ) मूलं [११८] » “नियुक्ति: [४८०] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४८०|| दीप अनुक्रम [५१८] तयोर्जातं, गृहीता दीक्षा, तदपि च नाटकं विश्वकर्षणा कुसुमपुरे नतिनुपारब्ध, तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्राण्यां गृहीतवन्तः, ततो लोकेन चिन्तितम्-एवं क्षत्रियाः प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटकपुस्तकमा प्रवेशितं । सूर्य सुगम, नवरं 'रायन-16 डगेहपवेसणं ति राजविदितो यो नटो विश्वकर्मा तस्य गृह प्रवेशा, 'त्वदोषी ' कुष्ठी, उपसर्गः-ज्याग्रहणे निवारण, दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह-'गेलने 'त्यादि, ग्लानो-मन्दः, 'क्षपक: 'मासक्षपकादिः, 'मापूर्णक: ' स्थानान्तरादायातः, 'स्थविर वृद्धा, आदिशब्दात्सहकार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदमिति भावः, सेव्यते-खानायनि यो मायापिण्डोऽपि ग्राह्य इत्यर्थः । उक्तं मायाद्वारम् , अथ लोभद्वारमाहII लभतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भदरसंति व काउं गिण्हइ खई सिणिद्वाई ॥ ४८१ ॥ ___ व्याख्या-अधाहममुक सिंहकेसरादिक ग्रहीष्यामीति बुद्धयाऽन्यदल्लचनकादिकं लभ्यमानमपि यन्न गृह्णाति, किन्नु त देवेप्सितं, स लोभपिण्डः । अथवा पूर्व तथाविधबुद्धधभावेऽपि यथाभावं लभ्पमानं 'ख' प्रचुर 'निम्बादि' लानश्रीपति भाकरसमितिकस्वा कायद्हाति स लोभपिण्डः । तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह चंपा छणमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभ काऊणं सीहकेसरए ॥ ४८२ ॥ सडरत्तकेसरभायण भरणं च पुच्छ पुरिमड़े । उवओग संत चोयण साहुत्ति विगिचणे नाणं ॥ ४८३ ॥ व्याख्या-चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः, अन्पदा च तत्र मोदकोत्सवः समजनि, तस्पिच दिने सुबतोऽचिन्तयत् ~288

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376