________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [११८] » “नियुक्ति: [४८०] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४८०||
दीप अनुक्रम [५१८]
तयोर्जातं, गृहीता दीक्षा, तदपि च नाटकं विश्वकर्षणा कुसुमपुरे नतिनुपारब्ध, तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्राण्यां गृहीतवन्तः, ततो लोकेन चिन्तितम्-एवं क्षत्रियाः प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटकपुस्तकमा प्रवेशितं । सूर्य सुगम, नवरं 'रायन-16 डगेहपवेसणं ति राजविदितो यो नटो विश्वकर्मा तस्य गृह प्रवेशा, 'त्वदोषी ' कुष्ठी, उपसर्गः-ज्याग्रहणे निवारण, दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह-'गेलने 'त्यादि, ग्लानो-मन्दः, 'क्षपक: 'मासक्षपकादिः, 'मापूर्णक: ' स्थानान्तरादायातः, 'स्थविर वृद्धा, आदिशब्दात्सहकार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदमिति भावः, सेव्यते-खानायनि यो मायापिण्डोऽपि ग्राह्य इत्यर्थः ।
उक्तं मायाद्वारम् , अथ लोभद्वारमाहII लभतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भदरसंति व काउं गिण्हइ खई सिणिद्वाई ॥ ४८१ ॥
___ व्याख्या-अधाहममुक सिंहकेसरादिक ग्रहीष्यामीति बुद्धयाऽन्यदल्लचनकादिकं लभ्यमानमपि यन्न गृह्णाति, किन्नु त देवेप्सितं, स
लोभपिण्डः । अथवा पूर्व तथाविधबुद्धधभावेऽपि यथाभावं लभ्पमानं 'ख' प्रचुर 'निम्बादि' लानश्रीपति भाकरसमितिकस्वा कायद्हाति स लोभपिण्डः । तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह
चंपा छणमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभ काऊणं सीहकेसरए ॥ ४८२ ॥ सडरत्तकेसरभायण भरणं च पुच्छ पुरिमड़े । उवओग संत चोयण साहुत्ति विगिचणे नाणं ॥ ४८३ ॥ व्याख्या-चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः, अन्पदा च तत्र मोदकोत्सवः समजनि, तस्पिच दिने सुबतोऽचिन्तयत्
~288