________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४८३||
दीप
अनुक्रम [५२१]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [५२१] • → “निर्युक्तिः [४८३] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
पिण्डनिर्यु- 8 अद्य मया मोदका एव ग्रहीतव्याः, तेऽपि सिंहकेसरकाः, तत इत्थं सम्प्रधार्य भिक्षां प्रविष्टो लोलुपतयाऽन्यत्मतिषेधेन सिंहकेसरमोदकांचाल - क्तेर्मलयगि- 8भमानस्तावत्परिभ्रमति स्म यावत्सार्द्धं महरद्वयं, ततो न लब्धा मोदका इति प्रनष्टचित्तो बभूव ततो गृहद्वारे प्रविशन् वक्तव्यस्य धर्मलाभस्य यावृत्तिः स्थाने सिंहकेसरा इति वदति, एवं च सकलमपि दिनं भ्रान्त्या रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच सोऽपि च श्रावकोऽतीव गीतार्थी दक्षश्व, तवस्तेन परिभावयामासे--- नूनमेतेन क्वापि न लब्धाः ॥१३९॥ ॐ सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपढौकितं, भगवन् ! मतिगृहाण सर्वा नप्येतान सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं--भगवन् ! अब मया पूर्वार्द्धः प्रत्याख्यातः स किं पूणों न वा ? इति, ततः सुत्रत उपयोगमूर्ध्वं दत्तवान, पश्यति गगनमण्डलमनेकतारानिकरपरिकरितमर्द्धरात्रोपलक्षितं, ततो ज्ञातवानात्मनो भ्रमं, हा ! मूढेन मया विरूपमाचरितं धिग् मे लोभाभिभूतस्य जीवितं भोः आवक ! सम्यक् कृतं त्वया यदहं सिंहकेसरप्रदानपूर्व पूर्वार्द्धमत्याख्यानपरिपूर्णताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तब चोदना, तत आत्मानं निन्दन् विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि घातिकर्माण्युवोप, ततः प्रादुर्भूतं वस्य केवलज्ञानम् | सूत्रं सुगमम् । उक्तं लोभद्वारम् अथ संस्तवद्वारमाह
दुविहो उ संघवो खलु संबंधीवयणसंथवो चेव । एक्केकोवि य दुविहो पुचि पच्छा य नायव्त्रो ॥ ४८४ ॥ व्याख्या - द्विविधः खलु संस्तवः, तद्यथा - परिचयरूपः श्लाधारूपथ, तत्र परिचयरूपः सम्वन्धिसंस्तवः श्लाघारूपो वचनसं
Education International
For Parts Only
~289~
उत्पादना
यां लोभ
पिण्डे सुत्रतोदा०
॥१३९॥
yor