Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 290
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८४|| दीप अनुक्रम [ ५२२] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [५२२ ] • → “निर्युक्तिः [४८४] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ८० स्तवः । तत्र सम्बन्धिनो मात्रादयः श्वश्रूवादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः वचनं श्लाघा तद्रूपो यः संस्तवः स वचनसंस्तवः, एकैकोऽपि च द्विधा, तथथा - 'पुवि पच्छा य'त्ति पूर्वसंस्तवः पश्चात्संस्तवञ्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह मायपिइ पुव्वसंथव सासूसुसराइयाण पच्छा उ । गिहि संथवसंबंधं करेइ पुव्वं च पच्छा वा ॥ ४८५ ॥ व्याख्या--मातापित्रादिरूपतया यः संस्तत्रः- परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तत्रः श्वश्वादीनां पश्चात्कालभावित्वात्, तत्र साधुभिक्षार्थं प्रविष्टः सन् गृहिभिः सह 'संस्तवसम्बन्धं परिचयघटनं 'पूर्व' पूर्वकालभावि मात्रादिरूपतया 'पञ्चाद्वा' पश्चात्कालभावि श्वश्रवादिरूपतया वा करोति । कथम् ? इत्याह आयवयं च परवयं नाउं संबंध तयणुरुवं । मम माया एरिसिया ससा व धूया व नत्ताई ॥ ४८६ ॥ व्याख्या - इह साधुर्भिक्षार्थं गृहे प्रविष्टः सन्नाहारलम्पटतयाऽऽत्मत्रयः परवयश्च ज्ञात्वा ' तदनुरूपं ' वयोऽनुरूपं सम्बध्नाति, यदि सा वयोवृद्धा स्वयं च मध्यमवयाः ततो ममेदृशी माताऽभूदिति ब्रूते, यदि पुनः साऽपि मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्मत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह Education Internationa अडिइ दिडपण्हव पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विहवासुण्हाइदाणं च ॥ ४८७ ॥ व्याख्या -कोऽपि साधुर्भिक्षार्थं प्रविष्टः काञ्चिन्निजमातृसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेनावृत्या दृष्टिप्रस्न For Parts Use One ~290~ ayu

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376