Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 289
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८३|| दीप अनुक्रम [५२१] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [५२१] • → “निर्युक्तिः [४८३] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः ८० पिण्डनिर्यु- 8 अद्य मया मोदका एव ग्रहीतव्याः, तेऽपि सिंहकेसरकाः, तत इत्थं सम्प्रधार्य भिक्षां प्रविष्टो लोलुपतयाऽन्यत्मतिषेधेन सिंहकेसरमोदकांचाल - क्तेर्मलयगि- 8भमानस्तावत्परिभ्रमति स्म यावत्सार्द्धं महरद्वयं, ततो न लब्धा मोदका इति प्रनष्टचित्तो बभूव ततो गृहद्वारे प्रविशन् वक्तव्यस्य धर्मलाभस्य यावृत्तिः स्थाने सिंहकेसरा इति वदति, एवं च सकलमपि दिनं भ्रान्त्या रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच सोऽपि च श्रावकोऽतीव गीतार्थी दक्षश्व, तवस्तेन परिभावयामासे--- नूनमेतेन क्वापि न लब्धाः ॥१३९॥ ॐ सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपढौकितं, भगवन् ! मतिगृहाण सर्वा नप्येतान सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं--भगवन् ! अब मया पूर्वार्द्धः प्रत्याख्यातः स किं पूणों न वा ? इति, ततः सुत्रत उपयोगमूर्ध्वं दत्तवान, पश्यति गगनमण्डलमनेकतारानिकरपरिकरितमर्द्धरात्रोपलक्षितं, ततो ज्ञातवानात्मनो भ्रमं, हा ! मूढेन मया विरूपमाचरितं धिग् मे लोभाभिभूतस्य जीवितं भोः आवक ! सम्यक् कृतं त्वया यदहं सिंहकेसरप्रदानपूर्व पूर्वार्द्धमत्याख्यानपरिपूर्णताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तब चोदना, तत आत्मानं निन्दन् विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि घातिकर्माण्युवोप, ततः प्रादुर्भूतं वस्य केवलज्ञानम् | सूत्रं सुगमम् । उक्तं लोभद्वारम् अथ संस्तवद्वारमाह दुविहो उ संघवो खलु संबंधीवयणसंथवो चेव । एक्केकोवि य दुविहो पुचि पच्छा य नायव्त्रो ॥ ४८४ ॥ व्याख्या - द्विविधः खलु संस्तवः, तद्यथा - परिचयरूपः श्लाधारूपथ, तत्र परिचयरूपः सम्वन्धिसंस्तवः श्लाघारूपो वचनसं Education International For Parts Only ~289~ उत्पादना यां लोभ पिण्डे सुत्रतोदा० ॥१३९॥ yor

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376