Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 301
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५५३] » “नियुक्ति: [५११] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५११|| पिण्डनियु- व्याख्या-संयुगं नाम नगरं, तत्र सिंधुराजो नाम राजा, तस्य सकलान्तःपुरमधाने द्वे पल्यौ, तद्यथा-शृङ्गारमतिर्जयसुन्दरी उत्पादना केर्मलयगि- च, नान्यदा बभूव शृङ्गारमतेर्गर्भाधानं, इतरा च जयसुन्दरी नूनमस्पाः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृति कुर्वत्यवति- यां१६मूरीयाटत्तिःहते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! स्वमधृतिमती दृश्यसे !, ततः सा तस्मै सपत्न्या व्यतिकरमचकथत् , |लकर्मदोषः साधुरप्यब्रवीत-पा कापीरधृति, तवापि गर्भाधानमहं करिष्ये, ततस्त्रयोक्तं-भगवन् ! यद्यपि युष्मत्मसादेन मे पुत्रो भावी, तथापि स ॥१४॥ कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किन्तु सपल्या एव सुतः, तस्य ज्येष्ठत्वात , ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्त, अपरं तु दापितं सपत्न्या गर्भशातनायेति । सूत्रं सुगम् । नवरमेतन्न कर्तव्यं, यतो गर्भशातने साधुकृते ज्ञाते सति प्रदेपो भवति, ततः शरीरस्थापि प्रस्तारः विनाशः । सम्मति सर्वस्मिन्नपि मुलकर्मणि दोषान् प्रदर्शयति संखडिकरणे काया कामपविति च कुणइ एगत्थ । एगत्युवाहाई जज्जिय भोगतरायं च ॥ ५१२ ॥ व्याख्या-'संखटिकरणे मा ते फंसेज कुलं' तथा 'कि न ठविज' इत्यादिगाथाद्वयोक्ते वीवाइकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च कामप्रवृत्तिं करोति, गर्भाधानादि पुत्रोत्पत्ती प्राय इष्टा भवति, ततः काम्या जायते, इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादि-प्रवचनमालिन्यात्मविनाशादि, एकत्र पुनः क्षतयोनिकत्वकरणे यावज्जी भोगान्तरायं, चशब्दादुडाहादि च, तदेवमभिहितं मूलकर्म तदभिधानाच व्याख्याता उत्पादनादोषाः, तयारुपाने च समथिता गवेषणेषणा । सम्पति ग्रहणैषणायाः सम्बन्धमाह एवं तु गविट्ठस्सा उग्गमउप्पायणाविसुद्धस्स । गहणविसोहिविसुद्धस्स होइ गहणं तु पिंडस्त ॥ ५१३ ॥ दीप अनुक्रम [५५३] ~ 301

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376