Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५८] » “नियुक्ति: [५१६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- क्तर्मळयगिरीयावृत्तिः
सायां वानर
प्रत गाथांक नि/भा/प्र ||५१६||
॥१४६॥
द्विधा, तयथा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता-सम्यग्ज्ञानादिविषया, अप्रशस्ता-शन्तिादिदोपदुष्टभक्तपानादिविषया, सा च 'दशपदा' वक्ष्यमाणशङ्कितादिभेदैर्दशनकारा । तत्र वानरयूथोदाहरणं रूपकत्रयेण भावयतिपडिसडियपंडुपत्तं वणसंडं दहु अन्नहिं पेसे । जूहवई पडियरए जूहेण समं तहिं गच्छे ॥ ५१७ ॥
यूथदृष्टान्तः सयमेवालोएउं जूहबई तं वणं समंतेण । वियरइ तेसि पयारं चरिऊण य तो दहं गच्छे ॥ ५१८ ॥
ओयरत पयं दहुं, नीहरंतं न दीसई । नालेण पियह पाणीयं, नेस निकारणो दहो ॥ ५१९ ॥ व्याख्या-विशालशृङ्गो नाम पर्वतः, तत्रैकस्मिन् बनखण्डे वानरयूथमभिरमते, अथ च तत्रैव पर्वते द्वितीयमपि वनखण्डं सर्वपुष्पफलसमृद्ध समस्ति, परं तन्मध्यभागवर्तिनि हूदे शिशुमारोऽवतिष्ठते, स यत्किमपि मृगादिकं पानीयाय प्रविशति तत्सर्वमाकृष्य भक्ष-12 यति, अन्यदा च तद्वनखण्डं परिशटितपाण्डपत्रमपगतपुष्पफलमवलोक्य यूथाधिपतिरन्यस्य वनखण्डस्य निर्वाहसमर्थस्य गवेषणाय वानरयुगलं प्रेषितवान्, गवेषयित्वा च तेन यूथाधिपतेनिवेदितम्-अस्ति बनखण्डममुकप्रदेशे सर्व पुष्पफलपत्रसमुद्धमस्माकं निर्वाहयोग्य, ततो यूथाधिपतिः सह यूथेन तत्र गतवान , परिभावयितुं च प्रवृत्तः समन्ततस्तद्वनखण्ड, ततो दृष्टस्तन्मध्ये जलपरिपूर्णो इदः, परं तत्र । प्रविशन्ति श्वापदानां पदानि दृश्यन्ते, न निर्गच्छन्ति, ततो यूथमाहृय यूथाधिपतिरुवाच-माज यूयं प्रविश्य पिषय पानीयं, किन्तु तट- ॥१४॥ स्थिता एव नालेन पिबथ, यतो नैष हृदो निष्कारणो-निरुपद्रवः, तथाहि-मृगादीनापत्र पदानि प्रविशन्ति दृश्यन्ते न निर्गच्छन्तीति, एवं चोक्ते यैस्तद्वचः कृतं ते वानराः स्वेरछाविहारमुखभाजिनो जाता:, इतरे तु विनष्टाः । उक्ता द्रव्यग्रहणेपणा, सम्पति भावग्रहणेषणा
दीप
अनुक्रम [५५८]
SHREmirathi
~303

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376