________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५८] » “नियुक्ति: [५१६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- क्तर्मळयगिरीयावृत्तिः
सायां वानर
प्रत गाथांक नि/भा/प्र ||५१६||
॥१४६॥
द्विधा, तयथा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता-सम्यग्ज्ञानादिविषया, अप्रशस्ता-शन्तिादिदोपदुष्टभक्तपानादिविषया, सा च 'दशपदा' वक्ष्यमाणशङ्कितादिभेदैर्दशनकारा । तत्र वानरयूथोदाहरणं रूपकत्रयेण भावयतिपडिसडियपंडुपत्तं वणसंडं दहु अन्नहिं पेसे । जूहवई पडियरए जूहेण समं तहिं गच्छे ॥ ५१७ ॥
यूथदृष्टान्तः सयमेवालोएउं जूहबई तं वणं समंतेण । वियरइ तेसि पयारं चरिऊण य तो दहं गच्छे ॥ ५१८ ॥
ओयरत पयं दहुं, नीहरंतं न दीसई । नालेण पियह पाणीयं, नेस निकारणो दहो ॥ ५१९ ॥ व्याख्या-विशालशृङ्गो नाम पर्वतः, तत्रैकस्मिन् बनखण्डे वानरयूथमभिरमते, अथ च तत्रैव पर्वते द्वितीयमपि वनखण्डं सर्वपुष्पफलसमृद्ध समस्ति, परं तन्मध्यभागवर्तिनि हूदे शिशुमारोऽवतिष्ठते, स यत्किमपि मृगादिकं पानीयाय प्रविशति तत्सर्वमाकृष्य भक्ष-12 यति, अन्यदा च तद्वनखण्डं परिशटितपाण्डपत्रमपगतपुष्पफलमवलोक्य यूथाधिपतिरन्यस्य वनखण्डस्य निर्वाहसमर्थस्य गवेषणाय वानरयुगलं प्रेषितवान्, गवेषयित्वा च तेन यूथाधिपतेनिवेदितम्-अस्ति बनखण्डममुकप्रदेशे सर्व पुष्पफलपत्रसमुद्धमस्माकं निर्वाहयोग्य, ततो यूथाधिपतिः सह यूथेन तत्र गतवान , परिभावयितुं च प्रवृत्तः समन्ततस्तद्वनखण्ड, ततो दृष्टस्तन्मध्ये जलपरिपूर्णो इदः, परं तत्र । प्रविशन्ति श्वापदानां पदानि दृश्यन्ते, न निर्गच्छन्ति, ततो यूथमाहृय यूथाधिपतिरुवाच-माज यूयं प्रविश्य पिषय पानीयं, किन्तु तट- ॥१४॥ स्थिता एव नालेन पिबथ, यतो नैष हृदो निष्कारणो-निरुपद्रवः, तथाहि-मृगादीनापत्र पदानि प्रविशन्ति दृश्यन्ते न निर्गच्छन्तीति, एवं चोक्ते यैस्तद्वचः कृतं ते वानराः स्वेरछाविहारमुखभाजिनो जाता:, इतरे तु विनष्टाः । उक्ता द्रव्यग्रहणेपणा, सम्पति भावग्रहणेषणा
दीप
अनुक्रम [५५८]
SHREmirathi
~303