________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५६१] » “नियुक्ति: [५१९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५१९||
वक्तव्या, तया चाधिकारोऽप्रशस्तया, पिण्डदोषाणां वक्तुं प्रक्रान्तत्वात् , सा च शङ्कितादिभेदादशमकारा, ततस्तानेव शन्तिादीन भेदान् प्रदर्शयति| संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥५२॥
व्याख्या-शङ्कितं' सम्भाविताधाकर्मादिदोष 'प्रक्षिप्त' सचित्तपृथिव्यादिनाऽवगुण्डितं ' निक्षिप्त' सचित्तस्योपरि स्थापित पिहित सचित्तेन स्थगित 'संहृतम्' अन्यत्र क्षिप्तं 'दायक' दायकदोषदुष्टम् 'उन्मिश्रितं' पुष्पादिसम्मिश्रम् 'अपरिणतम् ' अप्राशासकीभतं, लिसं, 'छदित भूमावा पंडित, एते दश एषणादोषा भवन्ति । तत्र शन्तिपदं व्याचिख्यामुराह| संकाए चउभंगो दोसुवि गहणे य भुंजणे लग्गो । जं संकियमावन्नो पणवीसा चरिमए सुद्धो ॥ ५२१॥
व्याख्या-'शङ्कायां 'शङ्किते 'चतुर्भङ्गी' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आपत्वात् , सा चेयं चतुर्भङ्गी-ग्रहणे शन्तिो भोजने चेति प्रथमो भङ्गः, ग्रहणे गाडिन्तो न भोजने इति द्वितीया, भोजने शङ्कितो न ग्रहणे इति तृतीयः, न ग्रहणे न भोजने इति चतुर्थ:, अत्र दोपानाह-'दोसुची 'त्यादि, द्वयोरपि शङ्कितस्य ग्रहणभोजनयोरपि यो वर्तते यश्च 'गहणे य'ति ग्रहणेऽर्थापच्या न भोजने तथा भोजने सामथ्योन्न ग्रहणे स सर्वोऽपि 'लगो' दोषेण सम्बद्धा, केन दोषेण ?, इत्याह-'जं संकिर्य ' इत्यादि, पोडशो।
दमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं-सम्भावितमापन्नः-धर्तते तेन दोषेण सम्बद्धः, इदमुक्तं भवतिकायदाधाकर्मत्वेन शङ्कितं तद् गृहानी भुजानो वाऽऽधाकर्मदोषेण सम्बध्यते, यदि पुनरौदेशिकत्वेन तत औदेशिकेनेत्यादि, चरमे चतुर्थभने।
पुनर्वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः । इह 'पणवीसा' इत्युक्तं, ततस्तानेव पश्चविंशति दोषानाह
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [५६१]
SARERainintamanna
Hirwastaram.org
~304