Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 308
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५७३] » “नियुक्ति: [५३१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५३१|| व्याख्या-म्रक्षितं द्विधा, तद्यथा-सचित्तमचित्तं च, सचितम्रक्षितमचित्तम्रक्षितं चेत्यर्थः, तत्र यत्सचित्चेन पृथिव्यादिनाऽवगुण्डितं तत्सचित्त, यत्पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्डितं तदचित्तं, तत्र 'सचिचं ' सचिचम्रक्षितं पुनखिधा । एतदेव व्याख्यानयतिपुढवी आउ वणरसइ तिविहं सच्चित्तमक्खियं होइ । अञ्चित्तं पुण दुविहं गरहियमियरे य भयणा उ ॥५३२॥ व्याख्या-सचित्तम्रतितं विधा, तयथा-पृथिवीकायम्रक्षितमकायम्रक्षितं वनस्पतिकायम्रक्षितं च, मने च पदैकदेशे पदसम-2|| दायोपचारात पृथिव्यादिमिश्रितं पृथिवीत्यायुक्तम् । अचित्र-अचित्तम्रक्षितं पुनविविध, तपथा-गर्हितमितरच, तत्र 'गर्हितं ' घसादिना लिप्तम् , इतरद् घृतादिना, अत्र च कलप्याकरप्यविधौ ‘भजना' विकल्पना, सा चाग्रे वक्ष्यते । सम्मति सचित्तपृथिवीकायप्रक्षित || प्रपञ्चतो भावयति| सुकेण सरक्खेगं मक्खिय मोल्लेण पुढविकाएण । सव्वंपि मक्खियं तं एत्तो आउंमि वोच्छामि ॥ ५३३ ॥ | व्याख्या-इइ सचित्तपृथिवीकायो द्विधा, तथवा-शुष्क आर्द्रश्चन, तत्र शुष्केण सरजस्केनातीव श्लक्ष्णतया भस्मकल्पेन यद्देयं पात्र हस्तो चा म्रक्षितो यचाण पृथिवीकायेन सचित्तेन म्रक्षितं तत्सर्वं हस्तादि प्रक्षित-सचित्तपृथिवीकायम्रक्षितमवगन्तव्यं, अत ऊर्बुमकायविषये म्रक्षितं वक्ष्यामि पुरपच्छकम्म ससिणिहुदउल्ले चउरो आउभेयाओ। ___ व्याख्या-अकाये-अप्कायम्रक्षिते चत्वारो भेदाः, तद्यथा-पुर:कर्म पश्चात्कर्म सस्निग्धमुदकाः च, तत्र भक्तादेर्दानात पूर्वी दीप अनुक्रम [५७३] ~308~

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376