________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५७३] » “नियुक्ति: [५३१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५३१||
व्याख्या-म्रक्षितं द्विधा, तद्यथा-सचित्तमचित्तं च, सचितम्रक्षितमचित्तम्रक्षितं चेत्यर्थः, तत्र यत्सचित्चेन पृथिव्यादिनाऽवगुण्डितं तत्सचित्त, यत्पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्डितं तदचित्तं, तत्र 'सचिचं ' सचिचम्रक्षितं पुनखिधा । एतदेव व्याख्यानयतिपुढवी आउ वणरसइ तिविहं सच्चित्तमक्खियं होइ । अञ्चित्तं पुण दुविहं गरहियमियरे य भयणा उ ॥५३२॥
व्याख्या-सचित्तम्रतितं विधा, तयथा-पृथिवीकायम्रक्षितमकायम्रक्षितं वनस्पतिकायम्रक्षितं च, मने च पदैकदेशे पदसम-2|| दायोपचारात पृथिव्यादिमिश्रितं पृथिवीत्यायुक्तम् । अचित्र-अचित्तम्रक्षितं पुनविविध, तपथा-गर्हितमितरच, तत्र 'गर्हितं ' घसादिना लिप्तम् , इतरद् घृतादिना, अत्र च कलप्याकरप्यविधौ ‘भजना' विकल्पना, सा चाग्रे वक्ष्यते । सम्मति सचित्तपृथिवीकायप्रक्षित || प्रपञ्चतो भावयति| सुकेण सरक्खेगं मक्खिय मोल्लेण पुढविकाएण । सव्वंपि मक्खियं तं एत्तो आउंमि वोच्छामि ॥ ५३३ ॥ |
व्याख्या-इइ सचित्तपृथिवीकायो द्विधा, तथवा-शुष्क आर्द्रश्चन, तत्र शुष्केण सरजस्केनातीव श्लक्ष्णतया भस्मकल्पेन यद्देयं पात्र हस्तो चा म्रक्षितो यचाण पृथिवीकायेन सचित्तेन म्रक्षितं तत्सर्वं हस्तादि प्रक्षित-सचित्तपृथिवीकायम्रक्षितमवगन्तव्यं, अत ऊर्बुमकायविषये म्रक्षितं वक्ष्यामि
पुरपच्छकम्म ससिणिहुदउल्ले चउरो आउभेयाओ। ___ व्याख्या-अकाये-अप्कायम्रक्षिते चत्वारो भेदाः, तद्यथा-पुर:कर्म पश्चात्कर्म सस्निग्धमुदकाः च, तत्र भक्तादेर्दानात पूर्वी
दीप
अनुक्रम [५७३]
~308~