________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५७५] » “नियुक्ति: [५३३] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
एपणायां
२ मुक्षितदोषः
प्रत गाथांक नि/भा/प्र ||५३३||
पिण्डनियु-1 यत्साध्वर्थ कर्म हस्तमात्रादेर्जलपक्षालनादि क्रियते तत्पुरःकर्म । यत्पुनर्भक्तादेर्दानात्पवास्क्रियते तत्पश्चात्कर्ष । सस्मिन्धम् ईपलक्ष्यतेर्मळयगि-18|माणजलखरष्टितं हस्तादि, उदका स्पष्टोपलभ्यमानसंसर्ग । सम्पति वनस्पतिकायम्रक्षितं प्रपञ्चयतिरीयादृचिः
उक्किट्ठरसालितं परित्तऽणतं महिरुहेसु ॥ ५३४ ॥ ॥१४॥
व्याख्या-'उत्कृष्टरसानि' प्रचुररसोपेतानि यानि 'परित्तानां ' प्रत्येकवनस्पतीनां चूतफलादीनाम् , अनन्तानाम्-अनन्तकायिकानां च पनसफलादीनां सद्याकृतानि श्लक्ष्णखण्डानि इति सामागम्यते, तर 'आलिप्त' खरण्टितं यद्धस्तादि, तन्महीरहेषु, अब च तृतीयाथै सप्तमी, महीरुहर्मेलितमवसेयं, 'परित्तणतं । इत्यत्र माकृतत्वाद्विभक्तिवचनव्यत्यय इति पष्ठीबहुवचनं व्याख्या।
सेसेहि काएहिं तीहिवि तेऊसमीरणतसेहिं । सच्चित्वं मीसं वा न मक्खितं अस्थि उल्लं वा ॥ ५३५॥ . व्याख्या-पैस्तेजासमीरणप्रसरुपैखिभिरपि सचित्तरूप मिश्ररूपमाद्रतारूपं वा प्रतितं न भवति, सचित्तादितेजस्कायादिसंस-14 गेऽपि लोके ग्रसितशब्दमत्यदर्शनात, अचित्तैस्तु तैभस्मादिरूपैः पृथिवीकायेनेव म्रक्षितत्वसम्भव इति न तस्य प्रतिषेधः, चातकायेन त्वचित्तेनापि न म्रक्षितत्वं घटते, तया लोके प्रतीत्यभावात् । सम्पति सचित्तपृथिवीकायादिम्रलिये इस्तमात्रे आश्रित्य मसान् कल्याकल्प्यविधि च प्रतिपादयति
सञ्चित्तमक्खियंमी हत्थे मत्ते य होइ चउभंगो। आइतिए पडिसेहो चरिमे भंगे अणुन्नाओ ॥ ५३६ ॥ व्याख्या-सचित्तैः' पृथिवीकायादिभिम्रक्षिते हस्ते मात्रे च 'चतुर्भङ्गी' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्यत्वात्,
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [५७५]
॥१४॥
SAREauratonintimational
~309~