________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५३] » “नियुक्ति: [५११] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५११||
पिण्डनियु- व्याख्या-संयुगं नाम नगरं, तत्र सिंधुराजो नाम राजा, तस्य सकलान्तःपुरमधाने द्वे पल्यौ, तद्यथा-शृङ्गारमतिर्जयसुन्दरी उत्पादना केर्मलयगि- च, नान्यदा बभूव शृङ्गारमतेर्गर्भाधानं, इतरा च जयसुन्दरी नूनमस्पाः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृति कुर्वत्यवति- यां१६मूरीयाटत्तिःहते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! स्वमधृतिमती दृश्यसे !, ततः सा तस्मै सपत्न्या व्यतिकरमचकथत् , |लकर्मदोषः
साधुरप्यब्रवीत-पा कापीरधृति, तवापि गर्भाधानमहं करिष्ये, ततस्त्रयोक्तं-भगवन् ! यद्यपि युष्मत्मसादेन मे पुत्रो भावी, तथापि स ॥१४॥
कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किन्तु सपल्या एव सुतः, तस्य ज्येष्ठत्वात , ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्त, अपरं तु दापितं सपत्न्या गर्भशातनायेति । सूत्रं सुगम् । नवरमेतन्न कर्तव्यं, यतो गर्भशातने साधुकृते ज्ञाते सति प्रदेपो भवति, ततः शरीरस्थापि प्रस्तारः विनाशः । सम्मति सर्वस्मिन्नपि मुलकर्मणि दोषान् प्रदर्शयति
संखडिकरणे काया कामपविति च कुणइ एगत्थ । एगत्युवाहाई जज्जिय भोगतरायं च ॥ ५१२ ॥
व्याख्या-'संखटिकरणे मा ते फंसेज कुलं' तथा 'कि न ठविज' इत्यादिगाथाद्वयोक्ते वीवाइकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च कामप्रवृत्तिं करोति, गर्भाधानादि पुत्रोत्पत्ती प्राय इष्टा भवति, ततः काम्या जायते, इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादि-प्रवचनमालिन्यात्मविनाशादि, एकत्र पुनः क्षतयोनिकत्वकरणे यावज्जी भोगान्तरायं, चशब्दादुडाहादि च, तदेवमभिहितं मूलकर्म तदभिधानाच व्याख्याता उत्पादनादोषाः, तयारुपाने च समथिता गवेषणेषणा । सम्पति ग्रहणैषणायाः सम्बन्धमाह
एवं तु गविट्ठस्सा उग्गमउप्पायणाविसुद्धस्स । गहणविसोहिविसुद्धस्स होइ गहणं तु पिंडस्त ॥ ५१३ ॥
दीप
अनुक्रम [५५३]
~ 301