________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५४९] » “नियुक्ति: [५०७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५०७||
जज्जीयम्' इति यावज्जीवमधिकरण-मैथुनप्रवृत्तिः, 'पटिसेहि ति साऽभिनवा परिणेतुमारब्धा भिन्नयोनिकेति ज्ञात्वा प्रतिषिद्धा । अयं चेदर्थस्तया ज्ञातो भवेत् , तहिं तस्याः साधु प्रति महान् प्रदेषो भवेत, प्रवचनस्योड्डाहः । सम्पति 'विवाहे ' इति पदं व्याख्यानयन्नाह
मा ते फंसेज्ज कुलं अदिज्जमाणा सुया वयं पत्ता | धम्मो य लोहियरसा जइ बिंदू तत्तिया नरया ॥ ५०८ ) l किन ठविज्जइ पुत्तो पत्तो कुलगोत्तकित्तिसंताणो । पच्छावि य तं कज्जं असंगहो मा य नासिज्जा ॥५.९॥
___ व्याख्या-कचिद्रामे कोऽपि गृहपतिः, तस्य पुत्रिका वयःप्राप्ता, ततः कोऽपि साधुभिक्षार्थ प्रविष्टः सन् दृष्ट्वा तन्मातरमेवमभिदधातितब दुहिता वयःप्राप्ता-यौवनं प्राप्ता, तद्यदि सम्पति न परिणी(णाय्यते यते तर्हि केनापि तरुणेन सहाकार्य समाचर्य कुलमालिन्यमुत्पादयिष्यति, तथा 'धम्मो 'ति लोके एवं श्रुतिः-यदि कुमारी ऋतुमती भवेत् ताई यावन्तस्तस्या रुधिरबिन्दवो निपतन्ति तावतो वारान् । तन्माता नरकं याति । तथा कचिद्रामे कस्यापि कुटुम्बिनः पुत्रं यौवनिकामधिगतमवलोक्य साधुस्तन्मातरमेवं ब्रूते-यथा कुलस्य गोत्रस्य | कीर्तेश्च सन्तानो-निवन्धनमेष तव पुत्रो, यौवनं च प्राप्तः, ततः किं न सम्पति परिणाय्यते?, अपि च-परिणीतः सन् कलत्रस्नेहेन
स्थिरो भवत्यपरिणीतब कयाऽपि स्वच्छन्दचारिण्या सहोत्थाय गच्छेत् , पश्चादपि चैप परिणाययितव्यः तत्सम्मत्यपि कस्मान्न परि-18|| आणाय्यते ? इति । सम्पति 'दो दंडिणीओ आयाणपरिसाडे' इत्यवयवं व्याचिख्यामुराह
किं अडिइत्ति पुच्छा सवित्तिणी गम्भिणित्ति मे देवी । गम्भाहाणं तुज्झवि करोमि मा अडिई कुणसु ॥५१०॥ जइवि सुओ मे होही तहवि कणिहोत्ति इयरो जुवराया। देइ परिसाडणं से नाए य पओस पत्थारो ॥ ५११॥
दीप
अनुक्रम [५४९]
~300