Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४१] .→ “नियुक्ति: [५००] + भाष्यं [३७] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३७||
ध्याख्या-कुसुमपुरे नगरे चन्द्रगुतो नाम राजा, तस्य मन्त्री चाणक्यः, तत्र च जलावलारिहीणाः सुस्थिनाभिवाः सूरयः, का अन्यदा च तत्र दुर्भिक्षमपतन, ततः मूरिभिचिन्तितम्-अमुं समृहाभिधानं शिष्य मूरिपदे संस्थाप्प सकलगसमेत मुभिक्षे कापि पेहापयामि, ततस्तस्मै योनिमाभूतमेकान्ते व्याख्यातुमारब्ध, तत्र च क्षुल्लकदयेन कथमपदृश्यीकरणनिवन्धनमञ्जन पारुपायमानं शववे,
यथा अनेनाञ्जनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिमाभृतव्याख्यानसमर्थनानन्तरं च समुद्धाभिरोऽन्नेवासी सीरपद स्थापितः, मुकलितश्च सकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः, कतिस्पदिनानन्तरं चाऽऽचास्नेहतस्तत् क्षुल्लकद्वयमाचार्यसमीपे समाजगाम, आचार्या अपि यत्किमपि भिक्षया लभन्ते तत्सम चिरिच्य (परिभाब्य ) क्षुलकदपेन सह भुञ्जते, तत आहाराप-|| रिपूर्णतया सूरीणां दौर्बल्यमभवत् , ततश्चिन्तितं क्षुलकद्वयेन-अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जावहे । इति, तथैव कृतं, ततचन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता, चाणक्पेन पृष्ट-कि ते शरीरदौर, समाद-परिपूर्णाहाराऽला-11 भता, ततचाणक्येन चिन्तितम्-एतावत्याहारे परिवेषयमाणे कथमाहारस्पापरिपूर्णता, तनूनपञ्जनसिद्धः कोऽपि समागल्प राज्ञा सह मुझे, ततस्तेनाअनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्गों विकीणों, दृष्टानि मनुष्पपदानि, ततो निश्चिाये-नून द्वौ पुरुषावञ्जनसिद्धावायातः, ततो द्वारं पिधाय मध्येऽतिबहलो धूमो निष्पादितः, धूपबाधितनयनयोश्च तयोरञ्जन नयनाश्रुभिः सह विगलितं, ततो बभू. वतुः प्रत्यक्षी क्षुल्लकी, कृता चन्द्रगुप्तेनात्मनि जुगुप्सा-अहो ! विटालिनोऽहमाभ्यामिति, ततवाणयेन तरूप समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थ च प्रशंसितो राजा-यथा धन्यस्त्वमसि यो बालब्रह्मचारिमियतिभिः पवित्रीकृत इति, ततो वन्दित्वा मुत्कलिनी द्वावपि शुल्लकी, चाणक्येन रजन्यां वसतावागत्य सूरय उपालम्या:-यथैतौ युवमनल काबुढाई कुरुतः, ततः सूरिभिः स एकोपालपा-पया
दीप
अनुक्रम [५४१]
HATunesirary.org
~296~

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376