________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४१] .→ “नियुक्ति: [५००] + भाष्यं [३७] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३७||
ध्याख्या-कुसुमपुरे नगरे चन्द्रगुतो नाम राजा, तस्य मन्त्री चाणक्यः, तत्र च जलावलारिहीणाः सुस्थिनाभिवाः सूरयः, का अन्यदा च तत्र दुर्भिक्षमपतन, ततः मूरिभिचिन्तितम्-अमुं समृहाभिधानं शिष्य मूरिपदे संस्थाप्प सकलगसमेत मुभिक्षे कापि पेहापयामि, ततस्तस्मै योनिमाभूतमेकान्ते व्याख्यातुमारब्ध, तत्र च क्षुल्लकदयेन कथमपदृश्यीकरणनिवन्धनमञ्जन पारुपायमानं शववे,
यथा अनेनाञ्जनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिमाभृतव्याख्यानसमर्थनानन्तरं च समुद्धाभिरोऽन्नेवासी सीरपद स्थापितः, मुकलितश्च सकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः, कतिस्पदिनानन्तरं चाऽऽचास्नेहतस्तत् क्षुल्लकद्वयमाचार्यसमीपे समाजगाम, आचार्या अपि यत्किमपि भिक्षया लभन्ते तत्सम चिरिच्य (परिभाब्य ) क्षुलकदपेन सह भुञ्जते, तत आहाराप-|| रिपूर्णतया सूरीणां दौर्बल्यमभवत् , ततश्चिन्तितं क्षुलकद्वयेन-अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जावहे । इति, तथैव कृतं, ततचन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता, चाणक्पेन पृष्ट-कि ते शरीरदौर, समाद-परिपूर्णाहाराऽला-11 भता, ततचाणक्येन चिन्तितम्-एतावत्याहारे परिवेषयमाणे कथमाहारस्पापरिपूर्णता, तनूनपञ्जनसिद्धः कोऽपि समागल्प राज्ञा सह मुझे, ततस्तेनाअनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्गों विकीणों, दृष्टानि मनुष्पपदानि, ततो निश्चिाये-नून द्वौ पुरुषावञ्जनसिद्धावायातः, ततो द्वारं पिधाय मध्येऽतिबहलो धूमो निष्पादितः, धूपबाधितनयनयोश्च तयोरञ्जन नयनाश्रुभिः सह विगलितं, ततो बभू. वतुः प्रत्यक्षी क्षुल्लकी, कृता चन्द्रगुप्तेनात्मनि जुगुप्सा-अहो ! विटालिनोऽहमाभ्यामिति, ततवाणयेन तरूप समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थ च प्रशंसितो राजा-यथा धन्यस्त्वमसि यो बालब्रह्मचारिमियतिभिः पवित्रीकृत इति, ततो वन्दित्वा मुत्कलिनी द्वावपि शुल्लकी, चाणक्येन रजन्यां वसतावागत्य सूरय उपालम्या:-यथैतौ युवमनल काबुढाई कुरुतः, ततः सूरिभिः स एकोपालपा-पया
दीप
अनुक्रम [५४१]
HATunesirary.org
~296~