________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४१] .→ “नियुक्ति: [५००] + भाष्यं [३७] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
पिण्डनियु- तर्मकयगि- रीयादृत्तिः ॥१४॥
उत्पादनायां१४ चूमें चालक
गाथांक नि/भा/प्र ||३७||
दीप
त्वमेवात्रापराधकारी?, यो द्वयोरपि क्षुल्लकयोर्न निर्वाहं चिन्तयसि ?, स पाह-भगवन् ! एवमेतदिति पादयोनिपल्य सूरयस्तेन क्षामिताः, कता सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोग चिन्ता । सूत्रं सुगमम् । अत्रातिदेशतः साक्षाय दोषानाह
जे विज्जमंतदोसा ते चिय वसिकरणमाइचुन्नेहिं । एगमणेगपओसं कुज्जा पत्थारओ वावि ॥ ५.१ ।।
व्याख्या-4 एवं विद्यायां मन्ये चोक्ता दोषास्त एव वशीकरणादिचूर्णेष्वपि द्रष्टव्याः, सूत्रे च तृतीया सप्तम्यर्थे, तथा चूणे प्रयुज्यमाने एकस्य चूर्णस्य प्रयोक्तुरनेकेषां वा साधूनामुपरि प्रदेष कुर्यात्, ततस्तत्र मिक्षालाभाघसम्भवः, 'पत्थारओ यावि' नाशो || वा भवेत् , अपिः समुच्ये, तदेवं चुन्ने अन्तद्धाणे चाणके' इति व्याख्यातं, तयाख्यानाच चूर्ण इति द्वारं समर्थित । इदानीं 'पायकेवणे जोग' इति व्याख्यानयन्नाह
सूभगदुब्भग्गकरा जोगा आहारिमा य इयरे य । आघसधूववासा पायपलेवाइणो इयरे ॥ ५०२ ॥
व्याख्या-योगाः 'सौभाग्यदौर्भाग्यकराः' जनप्रियत्याभियत्वकराः, ते च द्विधा-आहार्या इतरे च, तत्र 'आहार्या' ये पानीयादिना सहाभ्यवड़ियन्ते तद्विपरीता इतरे, तत्राद्या 'आघर्षधूपवासा' ये पानीयादिना सह घर्षयित्वा पीयन्ते ते आघाः, धपवासाःमतीताः । अथ चूर्णस्य वासानां च परस्परं का प्रतिविशेषो?, द्वयोरपि सोदरूपत्वाविशेषात् , उच्यते, सामान्यद्रव्यनिष्पन्नः शुष्क आद्रों चा क्षोदश्चूर्णः, सुगन्धद्रव्यनिष्पन्नाथ शुष्कपेपम्पिष्टा वासाः, इतरे चानाहार्या योगाः पादपलेपनादयः । तत्राऽऽहार्यरूपस्य पादपलेपनरूपस्य योगस्य दृष्टान्तं गाथात्रयेण भावयति
अनुक्रम [५४१]
॥१४॥
~297