________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [५४४] » “नियुक्ति: [५०३] + भाष्यं [३७...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५०३||
दीप
नइकण्हबिन्न दीवे पंचसया तावसाण निवसति । पब्वदिवसेसु कुलवई पालेवुत्तार सक्कारे ॥ ५.३॥ जण सावगाण खिसण समियक्खण माइठाण लेवेण । सावय पयत्तकरणं अविणय लोए चलणधोए ॥५०४॥ पडिलाभिय वच्चंता निब्बुड नइकूल मिलण समियाओ। विम्हिय पंचसया तावसाण पव्वज्ज साहाय ॥५०५॥
व्याख्या-अचलपुरं नाम नगरं, तत्र प्रत्यासन्ने दे नयौ, तद्यथा-कृष्णा घेना च, तयोरपान्तराले ब्रह्मनामा द्वीपः, तत्र चैकोनपश्चशततापसपरितो देवशर्मनामा कुलपतिः परिवसति, स च सक्रान्त्यादिपर्वसु स्वतीर्थमभावनानिमित्तं सर्वैरपि तापसैः परिवृतः पादलेपेन कृष्णा नदीमुत्तीर्याचलपुरमागच्छति, लोकश्च तथारूपं तस्यातिशयमवलोक्य विस्मितचेताः सविशेष |
भोजनादिसत्कारमाचरति, श्रावकजनाश्च कुत्सयते-यथा न युष्मद्गुरूणामेताइशी शक्तिरस्तीति, ततः थावकैः समिताभिधसूरीणामाख्याकपि, तेश्च स्वचेतसि परिभाव्योक्तं-मावस्थानत एष पादलेपेन नदीमुत्तरति, न तपःशक्तिप्रभावतः, ततः श्रावकैस्तस्य मातृस्थानप्रकट
नार्थं सपरिवारो भोजनार्य निमन्त्रितः कुलपतिः, ततः समाजगाम भोजनवेळायां गृहे, मारब्धं तस्य श्रावकैः पादप्रक्षालनं कर्तुं, सच दान ददाति, मा पादलेपः पादयोरपयासीदितिकृत्वा, ततः श्रावकैरुक्तं-माऽस्माकमप्रक्षालितपादान् युष्मान् भोजयतामविनय इति बला-18
दपि प्रक्षालितौ पादौ, ततो भोजनानन्तरं निजस्थानगमनाय प्रचलिता, श्रावका अपि सकल जनानाहूयानुव्रजनबुद्धया तेन सह चलिर्नु । पत्ताः, ततः सपरिवारः कुलपतिः कृष्णा नदीमुत्तरितुं प्रावर्तत, पादलेपाभावे च निमड्क्तं नमः, ततो जाता जने तस्यापभ्राजना. अत्रान्तरे च तस्याववोधाय समितसूरयस्तत्राजग्मुः, वैः सकलजनसमक्षं नदी प्रत्युक्तं हे कृष्णे! परं पारं वयं गन्तुमिच्छामः, ततो दे।
अनुक्रम [५४४]
~298~