Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८१] » “नियुक्ति: [४४३] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४४३||
दीप अनुक्रम [४८१]
पिण्डनियु- व्याख्या-चनीपकः पञ्चधा, तद्यथा-' श्रमणे' श्रमणविषयः ब्राह्मगे कृपणेऽतिथौ शुनि च पञ्चमो भवति, तत्र चनीपक इति उत्पादनाकेर्मकयगि-1 वनिरित्ययं धातुर्याचने, 'वनु याचने' इति वचनात्, ततो वनुते-पायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्त दर्शयित्वा पिण्डं याचते | दोषेषु ५ रीयादृत्तिः इति 'वणिउत्ति बनीपकः, औणादिक ईपकात्ययः । सम्पति प्रकारान्तरेण बनीपकशब्दनिरुक्ति प्रतिपादयति
बनीपके मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु माहणेसु य किविणाऽतिहिसाणभत्तेसु ॥ ४४४ ॥ ॥१३०॥
| भेदाः व्याख्या—'मृता' पञ्चत्वमुपगता माता यस्य वत्सकस्य-तर्णकस्य तमिव गोपालकोऽन्यस्यां गीविशेषः, 'आहारादिलोभेन' भक्तपात्रवस्तुलुब्धतया श्रमणेषु ब्राह्मणेषु कृपणातिथिवभक्तेषु वनति-भक्तमात्मानं दर्शयतीति बनीपका, पूर्ववदोणादिक इंपकप्रत्ययः ।। सम्मति यावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वा तेषु वनीपकत्वं यथा भवति तथा दर्शयति| निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज को अप्पं ? ॥ ४४५ ॥
व्याख्या-'निर्ग्रन्थाः' साघवः 'शाक्याः' मायासूनवीयाः, तापसाः' वनवासिनः पाखण्डिनः 'गैरुकाः' गेहकरञ्जितकावाससः परिव्राजकाः 'आजीवकाः' गोशालकशिष्या इति 'पञ्चधा' पश्चमकाराः श्रपणा भवन्ति, एतेषां च यथायोग गृहिगृहेषु समा-|
गतानां 'परिवेषणे' भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः 'लोभेन' आहारादिलुब्धतया बनवि-शाक्यादिभक्तमा-18 त्मानं दर्शयति, तद्भक्तगृहिणः पुरत इति सामर्थ्यगम्पम् । इह प्रायः शाक्पा गैरुका वा गृहिगृहेषु मुजते ततस्तान् भुखानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयति
SARERatininematural
~271

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376