Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 280
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५०३] » “नियुक्ति: [४६५] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४६५|| पृष्टवान्-भो ! युष्माकं मध्ये को विष्णुमित्रः', जना अबादिषुः-कि साधो ! तब तेन प्रयोजनं ?, साधुस्वोचत्र-तं किमपि याचिष्ये स च तेषां सर्वेषामपि मायो भगिनीपतिरिति सहासं तैरवाचि-कृपणोऽसौ न ते किमपि दास्पतीत्यस्मानेव याचस्व, ततो विष्णुमित्रो |मा मेऽपभ्राजना भूदिति तेषामग्रतः कृत्वा वभाण-अहं भो ! विष्णुमित्रोऽई याचस्व मां किमपि, मा केलिवचनममीपां कणे कापी, ततोऽवादीत् क्षुल्लका-याचेऽहं यदि त्वं महेलाप्रधानानां पण्णां पुरुषाणामन्यतमो न भवति, ततः पर्पजना अवादिषः-के ते पट् पुरुषा महेलाप्रधाना ? येषामन्यतमोऽयमाशङ्कायते, ततः क्षुल्लक आह-श्वेताङ्गलिवकोडायक: किङ्करः सायकः धइवरिङ्गी हदझ इति, एतेषां ॥ |च पण्णामपि कथानकान्यमूनि-कचिद्रामे कोऽपि पुरुषो निजभार्याच्छन्दानुवर्ती, स च पातरेव जातयुमुक्षो निजभार्गी भोजनं याचते,18 सा च वदति-नाहमालस्येनोस्थातुमत्सहे ततस्त्वमेव समाकर्ष चुल्या भस्म प्रक्षिप तत्र प्रातिश्मिकगृहादानीय वहि प्रज्यालय तमिन्धनक्षेपेण समारोपय चुल्याः शिरसि स्थाली, एवं यावत्यक्त्वा कथप, ततोऽहं परिवेषयामीति, स च तयैव प्रतिदिवसं कुरुते, ततो लोकेन मातरेवास्य चुल्या भस्मसमाकर्षणेन चेतीभूताङ्गुलिदर्शनात्सहासं श्वेताङ्गुलिरिति नाम कृतम् , एष श्वेताङ्गुलिः । तथा कचिदामे कोऽपि पुरुषो निजभायोमुखदर्शनसुखलम्पटस्तदादेशवी, अन्यदा तया भार्यया बभणे-यथाऽहमालस्पेन भक्का, ततस्त्वमेवोदक । तडागादानय, स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदति-यदादिशसि प्रिये ! तदहं करोमि, ततो दिवसे मा लोको बामा द्राक्षीदिति रात्रौ पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमानयति, तस्य च तत्र गमनागमने कुर्वतः पदसश्चारशब्दश्रवणतो | घटभरणबुद्धदशब्दश्रवणतश्च तडागपालीक्षेषु प्रमुप्ता बका उत्थायोड्डीयन्ते, एप च वृत्तान्तो लोकेन विदितः, ततोऽस्पार्थस्य सूचनार्थ हासेन बकोट्टायक इति नाम कृतं, एष बकोड्डायकः । तथा कचिद्वापे कोऽपि पुरुषो भार्यास्तनजयनादिस्पर्शलम्पटो भाच्छिन्दानुवती, सच दीप 200000000000000000000000000000000 अनुक्रम [५०३] 0000004 SAREILLEGunintentiaTASHREE ~280

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376