________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०३] » “नियुक्ति: [४६५] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४६५||
पृष्टवान्-भो ! युष्माकं मध्ये को विष्णुमित्रः', जना अबादिषुः-कि साधो ! तब तेन प्रयोजनं ?, साधुस्वोचत्र-तं किमपि याचिष्ये स च तेषां सर्वेषामपि मायो भगिनीपतिरिति सहासं तैरवाचि-कृपणोऽसौ न ते किमपि दास्पतीत्यस्मानेव याचस्व, ततो विष्णुमित्रो |मा मेऽपभ्राजना भूदिति तेषामग्रतः कृत्वा वभाण-अहं भो ! विष्णुमित्रोऽई याचस्व मां किमपि, मा केलिवचनममीपां कणे कापी, ततोऽवादीत् क्षुल्लका-याचेऽहं यदि त्वं महेलाप्रधानानां पण्णां पुरुषाणामन्यतमो न भवति, ततः पर्पजना अवादिषः-के ते पट् पुरुषा महेलाप्रधाना ? येषामन्यतमोऽयमाशङ्कायते, ततः क्षुल्लक आह-श्वेताङ्गलिवकोडायक: किङ्करः सायकः धइवरिङ्गी हदझ इति, एतेषां ॥ |च पण्णामपि कथानकान्यमूनि-कचिद्रामे कोऽपि पुरुषो निजभार्याच्छन्दानुवर्ती, स च पातरेव जातयुमुक्षो निजभार्गी भोजनं याचते,18
सा च वदति-नाहमालस्येनोस्थातुमत्सहे ततस्त्वमेव समाकर्ष चुल्या भस्म प्रक्षिप तत्र प्रातिश्मिकगृहादानीय वहि प्रज्यालय तमिन्धनक्षेपेण समारोपय चुल्याः शिरसि स्थाली, एवं यावत्यक्त्वा कथप, ततोऽहं परिवेषयामीति, स च तयैव प्रतिदिवसं कुरुते, ततो लोकेन मातरेवास्य चुल्या भस्मसमाकर्षणेन चेतीभूताङ्गुलिदर्शनात्सहासं श्वेताङ्गुलिरिति नाम कृतम् , एष श्वेताङ्गुलिः । तथा कचिदामे कोऽपि पुरुषो निजभायोमुखदर्शनसुखलम्पटस्तदादेशवी, अन्यदा तया भार्यया बभणे-यथाऽहमालस्पेन भक्का, ततस्त्वमेवोदक ।
तडागादानय, स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदति-यदादिशसि प्रिये ! तदहं करोमि, ततो दिवसे मा लोको बामा द्राक्षीदिति रात्रौ पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमानयति, तस्य च तत्र गमनागमने कुर्वतः पदसश्चारशब्दश्रवणतो | घटभरणबुद्धदशब्दश्रवणतश्च तडागपालीक्षेषु प्रमुप्ता बका उत्थायोड्डीयन्ते, एप च वृत्तान्तो लोकेन विदितः, ततोऽस्पार्थस्य सूचनार्थ हासेन बकोट्टायक इति नाम कृतं, एष बकोड्डायकः । तथा कचिद्वापे कोऽपि पुरुषो भार्यास्तनजयनादिस्पर्शलम्पटो भाच्छिन्दानुवती, सच
दीप
200000000000000000000000000000000
अनुक्रम [५०३]
0000004
SAREILLEGunintentiaTASHREE
~280