________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०३] » “नियुक्ति: [४६५] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४६५||
पिण्डनियु तेर्मलयगिरीयातिः ॥१३॥
दीप
1000000000०००००००००००००००००00000
मातरेवोत्थाय कृताञ्जलिपग्रहो वदति-दयिते ! किं करोमि!, सा च बदति-तडागादुदकमानय, ततो यस्त्रिया समादिशतीत्युदित्वा उत्पादनातहागादुदकमानयति, पुनरपि भणति--किं करोमि पाणेश्वरि !, सा वदति-कुसूलादाकृष्य तण्डलान कण्डय, एवं यावद्भोजनादूर्वं मम || या मानपिपादान प्रक्षाल्य घृतेन फाणयेति, स च सर्व तथैव करोति, तत एवं लोकेन ज्ञात्वा तस्य किङ्कर इति नाम निवेशित, एप किङ्करःण्डे दृष्टान्तः तथा कचिद्रामे कोऽपि पुरुषो भार्याऽऽदेशवती, स चान्यदा निजभार्यामवादीत्-प्राणेश्वरि ! स्नातुमहमिच्छामि, तयोक्तं-ययेवं तद्यो-18 मलकान् शिलायां वय परिधेहि सानपोतिको अभ्यङ्गय तैलेनात्मानं गृहाण च घट ततस्तडागे स्नास्वा घटं च जलेन भृत्वा समागच्छेति, स च देवताशेषामिय भार्याऽऽदेशं शिरसि निधाय तथैव करोति, एवं च सर्वदैव, ततो लोकेनास्यार्थस्य प्रकटनार्थे हासेनास्य नायक इति नाम कृतं, एप स्नायकः । तथा कचिद्धामे कोऽपि पुरुषो भार्याऽऽदेशविधायी, अन्यदा च सा रसवत्यामासने समुपविष्टा | वर्तते, सा च तेन भोजनमयाचि, तयोक्त-मम समीपे स्थालमादाय समागच्छेः, सोऽपि यत्मियतमा समादिशति तन्मे प्रमाणमिति बुवंस्तस्याः समीपे गतः, तया परिवेपितं भोजन, तत उक्तं-भोजनस्थाने गत्वा भुइक्ष्व, ततः स भोजनस्थानं गत्वा भोक्तुं मत्तः, ततः पुनरपि तेन तीमनं याचितं, सा च प्रत्युवाच-स्थालमादाय मम समीपे समागच्छेः, ततः स गृध्र इव उत्कटिको रिजन स्थालेन गृही-1 तेन याति, एवं तक्रादिकमपि गृहाति, तत एतल्लोकेन ज्ञात्वा हासेन गृध्रावरिङ्गीति नाम कृतं, एप गृधइवरिङ्गी । तथा कचिद्दाम || भामुखमलोकनसुखलम्पटस्तदादेशकारी कोऽपि पुरुषः, तस्यान्यदा स्वभार्यया सह विषयसुखमनुभवतः पुत्रो बभूव, सच पाळनक ॥१३॥ एव स्थितोऽतिबालत्वात पुरीपमुत्सृजति, तेन च पुरीषेण पालनकं बालवस्त्राणि च खरण्ठ्यन्ते, ततः सा भणति-बालस्य पुते प्रक्षालय पालनकं वालवस्त्राणि च, ततो यलिया समादिशति तत्करोमीति वदैस्तथैव करोति, एवं सर्वदैव, ततो लोकेनैवद् ज्ञात्वा हदनं प्रक्षाल
अनुक्रम [५०३]
100000
~281